________________
मृगसुन्दरी
कथा 11 92 11
MMMME
पारेव ध्यानमण्डलाग्रस्य । भवभवनभित्तिभागान् भूयोऽपि भिनन्तु भागवती ॥ ६९ ॥ एतद्वृत्तं पठतोऽथ, श्रावकाः शुद्धवारिणा । संतापशांतये धारां, जैनबिंबोपरि व्यधुः ॥ ७० ॥ गंधकाषायकाख्येन, सिचयेन जिनेश्वरम् । रत्नादर्शमिवोन्मृज्य, व्यधुरुज्ज्वलमार्हताः ॥ ७१ ॥ ततः पूजां यथोद्दिष्टां श्रीखंडकुसुमादिभिः । रचयंत्यद्भुतां भक्त्या, यथायोगं जिनेशितुः ॥ ७२ ॥ विधिं विधाय निःशेषं, सम्यक्लवणवारिभिः । चंदनस्वस्तिकं कृत्वा, रत्नस्थालोपरिस्थितम् ||७३ || अभ्यर्च्य चंदनैः पुष्पैः प्रणम्य च जगत्पतिं । विधिनोत्तारयत्युच्चै : दीप्रमारात्रिकं सुधीः ||७४ || मंगलोपपदं दीप्रं, गजेन्द्रारूढमुज्ज्वलं । विधत्ते विधिना धीमान्, चर्चितं चंदनादिभिः ॥ ७५ ॥ यतः त्रिषष्ठीयश्री आदिचरित्रे- प्रमोदतः सुरगणैः प्रकीर्णं कुसुमोत्करं । भर्त्तुरुत्तारयामास ततस्त्रिदशपुङ्गवः ॥७६॥ श्रेयोदीपं प्रदीपं तं निवेश्य श्रीजिनाग्रतः । भावपूजाकृते श्राद्धः कुरुते चैत्यवंदनाम् ॥७७॥ इतिस्नात्रम् ।। अथाऽऽयस्थानकं कुर्वन्नर्हद्भक्तिचिकीर्षया । विशेषात् कुरुते सम्यग्द्दष्टिः पूजां द्विधाऽर्हताम् ॥ ७८ ॥ पदस्थध्यानशुद्धात्मा, परमेष्ठिनमस्कृतेः । अष्टोत्तरसहस्रं तु, जपेदायपदं सुधीः ।। ७९ ।। यद्वा पठन् शुचिमनाः परमेष्ठिमंत्रं संपत्पदाक्षरलयोत्तम साम्यशीतः । श्रीखंडपुष्पवरतंडुलपूजनेन, भक्तिं महोदयपदं कुरुते जिनस्य ॥८०॥ इत्यर्हत्प्रतिमाया यः, षण्मासीं भक्तिमद्भुतां । वितनोति शुचिं तस्य, संपदः स्युर्मनीषिताः ॥ ८१ ॥ ऐहिकाशुफलप्राप्त्यै, फलेनाभ्यर्च्य भक्तितः । श्रीखण्डाक्षतसत्पुष्पैर्मन्त्रजापपुरस्सरम् ||८२|| शुभाज्यदीपमुद्योत्य, पूजयेज्जगतः पतिं । मुद्रादिविधिना सम्यक्, वंदते स्तौति वा ततः ॥८३॥ तथा पुष्पप्रदीपाक्षतधूपपूगीफलैर्जिनेन्द्रप्रतिमां प्रपूज्य । ये लक्षशः श्रीपरमेष्ठिमन्त्रं, जपन्ति ते तीर्थकृतो भवन्ति ॥ ८४॥ तथा शाश्वताऽशाश्वतान्यर्हद्विम्बानि त्रिजगत्यपि । प्रणिधाय नमस्कुर्याच्चैत्यवंदनपूर्वकम् ।। ८५ ।। चंद्रप्रभपुष्पदन्तौ शुक्लध्यानसमाधिमान् । ध्यायेदर्हद्गुणस्मृत्त्या, श्वेतद्युतिसमन्वितौ ॥८६॥ जंतूंश्चतुर्गतिक्लेशावेशास्त्रांतुमिवोत्थितान् । नामाकृतिद्रव्यभावैश्वतुर्द्धा श्रीमदईतः || ८७|| यो नमस्कुरुते भक्त्या, त्रिसन्ध्यं पूजयत्यंपि । उपास्ते ध्यायति स्तौति, सद्भूतगुणकीर्त्तनैः ॥८८॥ स्नानं विलेपनं पूजामष्टधा दिव्यवस्तुभिः । कुर्यात्तेषां महर्ध्यालंकारैर्वस्त्रैश्च पूजनम् ||८९|| आगमोक्तेन विधिना, निर्मिमीते नमस्क्रियाम् ।
1192 11