SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ XX 11931 तत्कचैत्यानि नव्यानि, नव्या मूर्तीश्च कारयेत् ॥९०॥ इक्षोः खंडं रसं पाकं, गुडं खंडां सितोपलां । यथा स्वादयतः पुंसः, सुखं स्यादधिकाधिकम् ॥११॥ तथा श्रद्धादिरूपेण, स्वांतानंदेन भावितः । नमस्करोति यो जैनमूर्ति शक्रस्तबादिभिः ॥९२॥ देवपाल इवासाय, सुराज्यं स्वः छह सुखान्वितं । तीर्थकृत्पदवी प्राप्तो, मोदते मुक्तिसंपदा ॥९३॥ पञ्चभिः कुलकम् । तथाहि - अत्रैव भरतक्षेत्रे, खंडेत्राकारधारिणि । मृगसुन्दरी पखंडवसुधाधीशकीर्तिकर्पूरवासिते ॥९४॥ सनंदकश्रियोपेतं, कमलापतिपाणिवत् । अस्ति स्म स्वस्तिकाकारं, भुवोऽचलपुरं पुरम् ॥९५॥ राजा कथा सिंहरथो नाम, धाम तत्राद्भुतश्रियः । आसीहासीकृतारातिरनतिक्रमविक्रमः ॥९६॥ प्रिया कनकमालेति ख्याताभूच्छीललीलया । तस्य हर EE विश्वत्रयस्त्रैणगुणसौन्दर्यजित्वरी ॥९७।। दिव्योपयाचितशतैरासीद् विश्वकविश्रुता । मनोरमा रमाकारा, तयोः पुत्री पवित्रधीः ॥९८॥ अथात्रैव पुरे श्रेष्ठी, जिनदत्तः सतां मतः । राजमान्योऽभवद्भूयो, धनेन धनदोपमः ॥९९॥ सम्यग्दृष्टिशिरोरत्नमुपकारपरंपरां । यः कुर्वन् पौरवर्गस्य, विरराम न हि क्वचित् ॥१००॥ तद्गृहे देवपालोऽभूद्भूपालान्वयसंभवः । कृपालुः सर्वजीवेषु, धर्मपुत्रोऽप्यतिप्रियः ॥१०१॥ विज्ञातजिनधर्मोऽसौ, सुसाधुगुरुसंगमात्। गोकुलं श्रेष्ठिनस्तस्य, पालयत्यनुवासरम् ॥१०२॥ वर्षाकालेऽन्यदा वारिप्लाविते सरितस्तटे । स युगादिजिनाधीशमूर्तिमैक्षिष्ट निर्मलाम् ॥१०३॥ चिन्तामणिमिवालोक्य, तामसी मुदिताशयः सुकृती कृतवानेवं, विमर्श निजमानसे ॥१०॥ अहो पुण्योदयः कोऽपि, प्रादुरासीन् ममाधुना । यदीयं त्रिजगद्भर्तुर्मूर्तिईग्पथमागमत् ॥१०५॥ भंगुरेतरभाग्यानि, न विना दर्शनं निजं । देवो दत्ते परोऽप्येष, विशेषस्त्रिजगत्पतिः ॥१०६॥ पवित्रे तदसौ स्थाने, क्वाऽपि स्थाप्या मयाऽधुना । स्थापयन्नहतो मूर्ति, जगत्पूज्यो भवेद्यतः॥१०७॥ ततस्तृणमयं वेश्म, निवेशमिव संपदः । कृत्वा तत्र सरित्तीरे, स तां पीठोपरि न्यघात् ॥१०८॥ यावज्जीवमिमां मूर्तिमहतो गर्हितापदां । पूजयित्वा नमस्कृत्य, मया भोक्तव्यमन्वहम् ॥१०९॥ सर्वेषु सविशेषं तु, चतुर्दश्यादिपर्वसु । इत्युग्रभाववान् देवपालोऽभिग्रहमग्रहीत् ॥११०॥ युग्मम् ॥ ततोऽसौ चारयनित्यं, सुरभीः सुरतिस्थितिः । अर्चत्यादिजिनाधीशप्रतिमा कुसुमादिभिः ॥१११॥ पयसैकार्णवीभावं, लम्भिते मण्डले भुवः ।
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy