SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 198॥ निरन्तरमहावृष्ट्या, सप्तरात्रं पयोमुचः ॥११२॥ तदर्चनकृते गन्तुं, तेनाऽशक्नुवता बहिः । अभिग्रहवता सप्तोपवासाः खलु निर्मिताः ॥११३॥ युग्मम् ।। सप्ताहं सततं जैनपूजाध्यानवशाशयः । क्षपणै:-क्षपयामास, क्लिष्टकर्मावलीमसौ ॥११४॥ निवृत्तायां ततो वृष्टौ, कृशीभूते पयःप्लवे। अष्टमेऽह्नि जिनेद्रस्य, पूजार्थं स ययौ प्रगे ॥११५॥ तां मूर्ति भक्तितोऽभ्यर्च्य, देवपालो जिनेशितुः। भक्तिमुग्धो विशुद्धात्मा, कृतांजलिर्व्यजिज्ञपत् मृगसुन्दरा ॥११६॥ क्षमस्व त्वं क्षमाधार ! कृपागार ! जगत्प्रभो ! । सप्ताहं यदपूज्योऽभूर्मन्दभाग्यतया मम ॥११७॥ कथा ह त्वद्दर्शनं विना स्वामिन् ! ममाभूत्सप्तवासरी । अकृतार्था यथारण्यभूमिरुहफलावलिः ॥११८॥ श्लाध्योऽयं दिवसो नेतः ! शस्योऽयं समयस्तथा। 1980 इयत्त्वं नेत्रातिथिर्जातो ममाद्य जगदीश्वर! ॥११९॥ तद्भाग्यमपि भूयोभिर्भाग्यरेवोपलभ्यते । येन त्वं दृश्यसे देव ! सेवधिः शिवशर्मणः ॥१२॥ वह इत्यर्हद्भक्तिविज्ञप्तिरसावेशवशंवदं । तमवग् देवता काचित्, प्रीता प्रत्यक्षतां गता ॥१२॥ बिंबाधिष्ठायिका देवी, त्वदीयाद्भुतभक्तितः। संतुष्टाऽहं 8 महाभाग ! मनोऽभीष्टं वरं वृणु ॥१२२॥ तेनापि तत्पुरैश्वर्यसंपदो मुग्धचेतसा । प्रार्थिता यज्जनः प्रायः ऐहिकं फलमीहते ॥१२३॥ दिनैः SE कतिपयैर्वत्स! राज्यं तव भविष्यति । भावपूजा जिनेंद्रस्य, भक्तकामगवी यतः ॥१२४॥ इत्युदीर्य तिरोजज्ञे, तत्क्षणाद्देवता पुनः । आससाद मुदं देवपालोऽपि जगदद्भुताम् ॥१२५।। तत्पश्चागप्रणामेन, रजस्तिलकितां निजां । भालस्थलीमसौ तन्वन्, भोजनायागमद् गृहं ॥१२६॥ ततोऽसौ परमानेन, श्रेष्ठिनिर्मितगौरवम् । पारणं निर्ममे पात्रदानं निर्माय निर्निभम् ॥१२७॥ तस्मिन्नवसरे तत्र, दमसारमहामुनेः । उत्पन्नं केवलज्ञानं, शुक्लध्यानानुभावतः ॥१२८। आसन्नत्रिदशैश्चक्रे, ततस्तन्महिमा महान् । तत्कृतं कनकांभोजमलंचक्रे स सर्ववित् ॥१२९॥ नृपः सिंहरथः सांतःपुरपौरपरिवृतः । केवलज्ञानिनं नंतुं, तत्रागान्मुदितस्तदा ॥१३०॥ उपाविशद्विशामीशस्तस्याग्रे नतिपूर्वकम् । विदधे च तदा धर्मदेशनां के वली मुनिः ॥१३॥ शिवपदसुखाभिलाषो निर्वेदो भवसुखेषु धीमैत्र्यां । जगदुपकारे चित्तं लक्षणमासन्नमोक्षस्य ॥१३२॥ येन प्रभुस्वजनवैभवदेहगेहे, चिंतातुरेण सुकृतं न कृतं कदाचित् । वैवाहिकव्यतिकराकुलितस्य तस्य, नो पाणिपीडनविधिः स्मृतिमाजगाम ॥१३३॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy