SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ॥११॥ 1990 . यतः - आयुर्वर्षशतं नृणां परिमितं रात्रौ तदद्ध गतं, तस्यार्धस्य कदाचिदर्धमधिकं बालत्ववृद्धत्वयोः शेषं व्याधिजरावियोगविवशैः सेवादिभिर्नीयते, मानुष्ये चपले चलाचलतमे सौख्यं कुतः प्राणिनाम् ? ॥१३४॥ एकजन्मसुखस्यार्थे, कल्पान्तं नरकायुषः । अचिराय शरीराय, किमर्थ पापमाचरेत् ? ॥१३५।। इत्याकर्ण्य गुरोर्वाचं, प्रबुद्धः स्माह भूपतिः। कियदायुर्विभो ! मेऽस्ति, स जगौ दिवसत्रयम् ॥१३६॥ श्रुत्वैतद्विदधे पर मृगसुन्दरी भूमान्, पश्चात्तापं निजे हृदि। अहो मया महैश्वर्यप्रमादविवशात्मना ॥१३७॥ सुकृतं न कृतं किञ्चिद्भवांतरसुखावहं । वृथैव हारितं जन्म, कथा पापकर्मैककारिणा ॥१३८॥ युग्मम् ॥ भुवनं जिनस्य न कृतं न च बिम्बं नैव पूजिता गुरवः । दुस्तपतपो न तप्तं जन्म मुधा हारितं मूढैः ॥१३९।। कुर्वननुशयं भूमानेवं सर्वागिसाक्षिकं । आश्वासितो मुनीन्द्रेण, सुधामधुरया गिरा ॥१४०॥ वर्षकोटितपोभिर्यत्, पुण्यमन्यैरुपाय॑ते । अंतर्मुहूर्त्तमात्रेण, 88 तदन्येन महात्मना ॥१४१।। तथापि साम्प्रतं राजन् ! शुद्धसम्यक्त्वपूर्वकं । भजस्व देशतो धर्म, द्वादशब्रतभूषितम् ॥१४२।। सम्यग्दृष्टेरनुष्ठानं, यतः स्तोकमपि धुव्र । निर्जरायै भवेद्राजन् ! भूयः क्लिष्टाष्टकर्मणाम् ॥१४३॥ ततो गृहीत्वा साकारं, धर्म सद्दर्शनोज्ज्वलं । राजा केवलिनं भक्त्या, प्रणम्यागानिजं गृहं ॥१४४॥ अथ दध्यौ धराधीशश्चंगसंवेगपूरितः। निराधारं धरैश्वर्य मोक्तुं युक्तं कथं मम ? ॥१४५॥ आयुस्तु सुतरां स्तोकं, राज्यभारधुरंधरः। कोऽप्यस्ति नात्मजो गेहे, ततोऽहं करवाणि किं ? ॥१४६॥ इति चिंतातुरे राज्ञि, राज्याधिष्ठायिकावदत् । पंचाधिवास्य दिव्यानि, मुच्यतां परितः पुरः॥१४७॥ अमीभिरभिषिक्तस्य, स्वकन्योद्वाहपूर्वकं । राज्यं पुसंस्त्वया देयं, ततो वृद्धिर्भविष्यति ॥१४८॥ ततस्तथाकृते राज्ञा, सचिवादिविचारतः । देवपालोऽभवद्राजा, जिनपूजानुभावतः ॥१४९॥ सुतां मनोरमां तस्मै, प्रदाय समहोत्सवम् । ततः केवलिनः पार्थे तपस्यामाददे नृपः ॥१५०॥ चारित्रं निरतीचारमाराध्य द्विदिनं सुधीः । देवोऽभूत्प्रथमे कल्पे, राजा सिंहरथाभिधः ॥१५॥ दिनमात्रं वरं सम्यक्, as तपस्या समतान्विता । न पुनर्ममतायुक्ता वर्षकोटिं निषेविता ॥१५२॥ एकाहमपि निर्मोहं, प्रव्रज्यापालकः शमी । न चेन्मोक्षमवाप्नोति तथापि २ स्वर्गभाग्भवेत् ॥१५३॥ यतः-प्रणिहंति क्षणार्द्धन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः ॥१५॥ अपि प्राप्तवतः
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy