________________
॥१७॥
तदाकातिसम्भ्रान्तः, कुमारो ध्यातवानिति ॥३१९।। अहो ! चरित्रं नारीणां, दारुणेभ्योऽपि दारुणम् ।। अहो ! तन्मनसां कर
भावो व्याघ्रादिजित्वरः ॥३२०॥ ध्यातुं वक्तुं च यन्नैव, शक्यं धीधनवाग्मिभिः। नार्यों रक्ता विरक्ताश्च, विचेष्टन्ते तदप्यहो ! ॥३२शा श्रीअगडदत्त यः प्रेम्णा मन्यते वामाः, स्वप्राणेभ्योऽपि वल्लभाः ॥ अद्यवस्यन्ति तमपि, हन्तुं हेतुं विनापि ताः ॥३२२॥ अपि वारानिधेरापो, गङ्गायाः.my
चरित्रंसिकताकणाः॥ मीयन्ते धीधनैः कैश्चि-नैव स्त्रीचरितं पुनः ॥३२३॥ ध्यायन्त्यन्यद्वदन्त्यन्य-नार्यः कुर्वन्ति चेतरत् ॥ या मायाशाकिनीग्रस्ता॥१७॥ स्तासु रज्येत कः सुधीः ? ॥३२४॥ तन्मां धिगस्तु निर्लज्जं, येन तस्याः कृते मया ॥ अहारि तयशो हारि, कुलश्च मलिनीकृतम्
॥३२५।। यद्वा विवेको वैराग्यं पाण्डित्यं संयमो दमः ॥ तावत्स्यात्प्राणिनां याव-न-स्युस्ते रमणीवशाः ॥३२६।। संसारे च सुखं स्त्रीभ्य
स्ताश्चैवंविधचेष्टिताः ॥ तन्मे संसारवासेन, कृतं दुःखौघदायिना ॥३२७॥ ध्यात्वेत्यादि गुरून्नत्वा, जगादैवं नृपाङ्गजः ॥ स्वामिन्निदं चरित्रं mमे, यत्पूज्यैः प्रतिपादितम् ॥३२८॥ अहं ह्येषां भ्रातृघाती, तस्या दुष्टस्त्रियाः पतिः ॥ निर्विण्णोऽस्मि भवादस्मा-निशम्य चरितं निजम्
॥३२९।। सद्यः प्रसय तन्मा, दीक्षां दत्त मुनीश्वरः ! ॥ ऐहिकामुष्मिकानन्त-सुखाङ्कुरसुधामापगाम् ।। ३३०॥ ततस्तैर्दीक्षितो दीक्षामत्युग्रां परिपाल्य सः ।। सुदुस्तपं तपस्तप्त्वा, क्रमानिर्वाणभागभूत् ॥३३१।। यथा चायं सुधीर्द्रव्य-निद्रां परिहरन् पुरा ॥ दस्युना तद्भगिन्या
च, नावञ्च्यत कथञ्चन ॥३३२॥ प्रान्ते च भावतो जाग्र-त्परत्राप्यभवत्सुखी ।। अन्योप्येवं द्विधा जाग्र-दभयत्र सुखी भवेत् ॥३३३।। इति २० सुन्दरभूपनन्दन-चरितं चित्रकरं निशम्य सम्यक् ॥ भविकैः शिवकातिभिर्द्विधापि, श्रयणीयः प्रतिबुद्धजीविभावः ॥३३४॥ इति द्रव्यभावनिद्रात्यागेगडदत्तसाधुकथा ।
॥ इति श्रीअगडदत्तचरित्र समाप्तम् ॥)
SSSSSSS
8888888888
G
१ बुद्धिधनवक्तृभिः। २ समुद्रस्य जलम् । ३ मनोहरम् ।