________________
श्रीजिनाय नमः श्रीप्रेम-भुवनभानु-प-सदगुरुभ्यो नमः
ਸਫ਼ਰਦਮਸਰਿਥਰੋ श्रीशीलवतीकथानकम्।।
शीलवती
COCOCOCCCC
कथा
* हरति कुलकलंक लुम्पते पापपंकं, सुकृतमुपचिनोति श्लाघ्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं *
स्वर्गमोक्षौ सुलीलम् ॥१॥ गुरुराह दयाहेतुं, ब्रह्मचर्य जनो भजेत् । यस्मान्मैथुनसंज्ञाया-मुक्तो जीववधो जिनैः ॥२॥ सलिलं ज्वलनोऽपि * *गोष्पदं, जलनाथोऽप्यचलोऽपि जायते । समभूर्विषमप्यलं सुधा-ऽहिरपि म्रग् वरशीलधारिणाम् ॥३॥ स्फुरेत्तेषां यशः सौख्य-भारं तेऽनुवते *
नराः । विमलं पालयन्तीह, शीलं शीलवतीव ये ॥४॥ जम्बूद्वीपाभिधद्वीप-मौलिमाणिक्यमण्डनम् । अस्ति श्रीनन्दनपुरं, स्वःपुरं किल * *भूतले ॥५॥ यत्र स्फाटिकहर्म्याग्रो-च्छलत्कान्तिकदम्बकैः । हस्यमान इब ब्योम्नि, क्षीयते क्षणदापतिः ॥६।। तत्रारिमर्दनो राजा, यस्य * विष्टपमण्डपे । यशश्चन्द्रोदयः स्फार तारविच्छित्तिभाग बभौ ॥७॥ मान्यस्तस्य सदाचारः, श्रेष्ठी रत्नाकराभिधः । श्रीनामधेया तज्जाया, X निरपायगुणोदया ॥८॥ श्राद्धधर्ममनाबाधं, पालयनयमायतौ । सुखहेतुं चिरेणापि, न लेभे पुत्रसन्ततिम् ॥९॥ पुत्राभावान्महादुःख-पीडिता श्रीरथान्यदा । श्रीः श्रेष्ठिनमभाषिष्ट, शिष्टाचाराविरोधिनी ॥१०॥ चैत्याग्रे जिननाथस्य, स्वामिन्नुपवने पुरः । देवी व्यक्तमहाशक्ति-* रास्तेऽजितबलाभिधा ॥११॥ सा च पुत्रानपुत्राणां, निर्द्धनानां धनानि च । दुर्भगानां च सौभाग्यान्याधत्ते सेविता सती ॥१२॥ पुनः-*