SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ शीलवती कथा ॥ २ ॥ ROCOM * अभजाण भजं अभुजाण भुजं अरज्जाण रज्जं अविजाण विजं । असुक्खाण सुक्खं अचक्खूण च, सरोयाण रोयक्खयं देइ एसा * 8॥१३॥ तदार्यपुत्र ! तस्यास्त्व-मुपयाचितुमर्हसि । पुत्रार्थे हि विधीयन्ते, स्वप्राणा अप्युपायनं ॥१४॥ तेनापि तत्तथा चक्रे, जातश्च तनयोत्तमः * । भाग्ययोगात् फलन्त्येव, काले स्वाराधिताः क्रियाः ॥१५॥ अथ जन्मोत्सवादूचं, देवीमाहात्म्यसूचिकाम् । चक्रेऽजितसेन इति, तस्याख्यां 8 द्वादशेऽहनि ॥१६॥ क्रमाद्वाल्यमतिक्रम्य, सम्प्राप्तो यौवनश्रियम् । शिश्रिये स्पर्धयेवासौ, सरस्वत्या श्रियापि च ॥१७॥ तस्यानुरूपकन्याय, * * श्रेष्ठी रत्नाकरस्ततः । चिन्तां चकार शास्त्रार्थ-सन्देह इव बुद्धिमान् ॥१८॥ कन्यामात्मगुणैस्तुल्यां, यथेष मम नन्दनः । न लभेत ध्रुवं * तत्स्याद्, व्यर्थः स्रष्टुरुपक्रमः ॥१९॥ यतः-निर्विशेषः प्रभुः पार-वश्यं दुर्विनयोऽनुगः । दुष्टा च भार्या चत्वारि, मनःशल्यानि देहिनाम् * *॥२०॥ इतश्च व्यवसायार्थ, तेनैव प्रहितः पुरा । कोऽप्यभ्येत्य वणिक्पुत्रस्तदन्तिकमुपाविशत् ॥२१॥ व्यवहारस्वरूपं च, स पृष्टः श्रेष्ठिना * कृती। आयव्यययुतं सर्व, व्याजहार यथाविधि ॥२२॥ किञ्चाहं जग्मिवान् क्लृप्त- मंगलायां महापुरि । श्रेष्ठिना जिनदत्तेन, व्यवहारोऽभवन्मम ॐ॥२३॥ भोजनायान्यदा तेना-भ्यर्थितस्तद्गृहेऽगमम् । अद्राक्षं कन्यका तत्र, स्वर्गाद् भ्रष्टां सुरीमिव ॥२४॥ केयमित्यहमद्राक्षं, ततो विस्मितमानसः । श्रेष्ठी प्राह तनूजेयं, मम चिन्तेव देहिनी ॥२५॥ यतः किं प्राप्स्यति वरं श्रेष्ठं ?, तदिष्टा किं भविष्यति ? । किमसौ श्वशुरादीन् वा, स्वगुणै रञ्जयिष्यति ? ॥२६॥ पालयिष्यति किं शीलं ? प्रसविष्यति किं सुतम् ? । श्वशुरादिकवर्गोऽस्याः, कथं वा तोषयिष्यति ? ॥२७॥ सधवत्वं भवेदस्याः, सपन्यो मा भवन्तु च । 'यातरो मा स्म दुष्येयुः, चिन्ता मूर्तेब कन्यका ॥२८॥ एषा च गुणमाणिक्य-रोहणाचलभूमिका । पक्षिशब्दान्तसांगि-भाषाविज्ञानदक्षिणा ॥२९॥ कन्येयं शीलवत्याख्या, ख्याता रूपकलागुणैः । तदस्यां योग्यजामातृ-चिन्ता मे बाधतेतराम् ॥३०॥ मयोक्तं देव ! मा चिन्तां, कुरु श्रीनन्दने पुरे । अस्या योग्यो वरो ह्यस्ति, रत्नाकरसुतोऽजितः ॥३१॥ जिनदत्तोऽभ्यधाद्भद्र !, साधु साधु त्वयोदितम् । वरचिन्तोदधौ मग्नो, भवताय समुद्धृतः ॥३२।। उक्त्वेत्यजितसेनस्य, दातुं शीलवती १ देराणी-जेठाणी CO CXCXCXCXCXCXCXCXC*)
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy