SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ *सुताम् । जिनशेखरनामानं, प्रजिघाय निजं सुतम् ॥३३॥ सोऽप्यत्रैच मया सार्द्ध-मागतोऽस्ति धियांनिधिः । इतिकर्तव्यता तस्मात्, * श्रेष्ठिन्नादिश्यतां मम ॥३४॥ श्रेष्ठी प्राह महाभाग !, साध्वेवोपकृतं त्वया । जातश्च सर्वलाभेभ्यो, महालाभोऽयमेव मे ॥३५।। ससत्कारमथाहूतः,R श्रेष्ठिसूर्जिनशेखरः । ददावजितसेनस्य, यामि शीलवतीं मुदा ॥३६॥ ययावजितसेनोऽपि साधं तेनैव तां पुरीम् । परिणीय महर्ट्या च,* शीलवती समियाय निजं गृहम् ॥३७॥ स तया गृहलक्ष्म्येव, स्वगोत्रामृतकुल्यया। त्रिवर्गसारं गार्हस्थ्य-धर्म चिरमपालयत् ॥३८॥ शिवाशब्दमथाका -2 कथा न्यदा शीलवती सती । निशीथे निर्गता गेहाद्, घटमादाय मूर्धनि ॥३९॥ तदानीं श्वशुरस्तस्याः, कामिन्येव जरद्वः । निद्रया दूरतस्त्यक्तः, तां ददर्श महासतीम् ॥४०॥ विकल्पोदधिनिर्मग्नः, चेतस्येवमचिन्तयत् । कुशीलां कलयाम्येना-ममीभिर्लक्षणैर्वधूम् ॥४१॥ सद्गोत्रजा अपि घनरसकल्लोलसंकुलाः । प्रायः स्त्रियो भवन्त्येव, निम्नगा इव नीचगाः॥४२॥ एताः स्वार्थपरा नार्यो, बहिरेव मनोहराः । अत्यन्तदारुणाश्चान्तः, स्वर्णाक्त क्षुरिका इव ॥४३॥ शीलवत्यपि निर्माया, किञ्चित्कार्यमनिन्दितम् । घटं मुक्त्वा पुनः प्राप्ता, स्वतल्पमविकल्पितम् ॥४४॥ पयस्यलाबुचचिन्ता-शतपातुकधीरिमा । सोत्सुकं रजनीशेषे, श्रेष्ठी जायामभाषत ॥४५॥ वधूः शीलगुणैर्वृद्धे ! कीद्दशी प्रतिभाति ते ?। तयोक्तं कुलमर्यादा-नुरूपं चेष्टतेऽखिलम् ॥४६॥ नान्तर्मुखी शेमुषी ते-ऽज्ञे ! मन्ये यन्मया निशि । वीक्षितकाकिनी क्वापि, रन्तुमद्य ॐगता वधूः ॥४७॥ तत्समस्तप्रमाणेभ्यो, बलीयोऽध्यक्षमेव हि । जानीहि सकलंकां तत्, वधू चन्द्रतनूमिव ॥४८॥ इतश्चाजितसेनोऽपि, पितुः पादनिनंसया। समेतस्तत्र तेनाथ, सखेदमिव भाषितः ॥४९॥ किमिह प्रोच्यते वत्स !, विधात्रास्मद् गृहांगणे । रोपिता न च सेहे च, पारिजातकवल्लरी ॥५०॥ यत्तादृग्वंशजातापि, गुणसंसर्गवत्यपि । कौटिल्यं भजते चापलतिकेव वधूरियम् ॥५२॥ सलज्जमजितोऽप्याह, जिनधर्मरताप्यसौ । चेष्टते दुष्टचारत्वं, हतास्तदखिला गुणाः ॥५२॥ जाने वत्स ! वधूरासीत्, कल्पवल्लीव नः कुले । साम्प्रतं दृष्टदोषात्तु, विषवल्लेविशेष्यते ॥५३॥ किञ्च-को नाम स्त्रीषु विश्वासः१, श्वासस्येव शरीरिणाम् । स्वार्थंकवशतः शील-मासां विद्युल्लतायते ॥५४॥ यदुक्तंॐन बध्यन्ते गुणैः पत्युः, न लक्ष्यन्ते परीक्षकैः । न धनेन च धार्यन्ते, शीलत्यागोद्यताः स्त्रियः ॥५५॥ शास्त्रेषु श्रूयते यत्तु, यच्च लोकेषु ॐ CHOCOCOCOCCACOCOCCCCC
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy