SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ६ शिववधूः ॥८॥ इत्यादिदेशनाप्रांते, गुरुं पप्रच्छ भूपतिः । दुःखं न वेत्ति भगवन्, रोहिणी रोदनादिकं ॥८२॥ अनया किं कृतं सम्यक्, पुण्यं प्राचीनजन्मनि । कथ्यतां विस्मयकर, विधाय करुणां मयि ॥८३॥ गुरुरूचेऽत्रैव पुरे, धनमित्रोऽभवद्धनी । तस्यासीत्सुंदरी भार्या 3 रोहिणी- ॥ वासवस्य शची यथा ॥८॥ तयोर्बभूव तनया, कुरूपाधिकदुर्भगा । दुर्गंधा कज्जलश्यामा, नाम्ना कालीति विश्रुता ॥८९॥ सा यौवनवती ॥ ५ ॥ अशोकचन्द्रह पित्रा, दत्ता रंकस्य कस्यचित् । धनकोट्या समं सोऽपि, परं नेच्छिति तां खलु ॥८६॥ अन्यदा धनमित्रः स, चौरं श्रीषेणनामकं । 88 कथा मार्यमाणं मोचयित्वांनीत्वौकसि तमब्रवीत् ॥८७॥ भो भद्र ! मद्गृहे तिष्ठ, दत्तेयं ते मया सुता । सुखं भुंक्ष्व गृहाणाशु, वस्त्राण्याभरणानि हर ॥ ५ ॥ ॥८॥ तथेति प्रतिपद्यासौ, स्थितः श्रेष्ठीश वेश्मनि । भोजितश्चारुपकन्नैः, श्वाविविधभंगिभिः ॥८५॥ अथ सुष्वाप पलयं, निशायां EK स तया सह। क्षणात्तबेहदुर्गधा, - नंष्ट्वा स प्रययौ कचित् ॥९०॥ तं नष्टं तत्पिता ज्ञात्वा, - भ्यधादेवं निजां सुतां । दीनादिभ्यः सदा दानं, देहि सर्वसुखप्रदं ॥९१॥ साज्ञां पितुः प्रपद्याभू, - हानं दातुमथोद्यता । दुर्गंधायाः करात्तस्याः कोऽप्यन्नं नो ललौ परं ॥९॥ ततोऽतिदुःखिनी दीना, तस्थौ सा रुदती भृशं । अभुक्तं सत्कथं कर्म, क्षयं याति हि देहिनां ॥९३॥ यतः . नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभं ॥९४ ॥ अन्यदा तत्पुरोद्याने, गुरुर्ज्ञानी समागमत् । धनमित्राभिधः श्रेष्ठी, तद्वंदनकृते ययौ ॥९५॥ गुरुं प्रणम्य विधिना, श्रुत्वा धर्मस्य देशनां । पुत्र्याः पूर्वभवं श्रेष्ठी, पप्रच्छ रचितांजलिः ॥९६॥ उवाच गुरुरप्येव, - मत्रैव भरतेऽभवत् । पुरं गिरिपुरं नाम, श्रिया स्वःपुरसन्निभं ॥९७॥ तत्रासीन्यायनिरतः, पृथ्वीपालाभिधो नृपः । तस्य सिद्धिमती AS राज्ञी, बभूवात्यंतवल्लभा ॥९८॥ ययावन्येयुरुयाने क्रीडितुं सप्रियो नृपः । तदा चैक्षिष्ट भिक्षायै, मुनिमायातमुत्तमं ॥९९॥ ध्यायति स्मेति नृपतिः, साधुरेष गुणाकरः । महातीर्थ पुण्यपात्रं, कर्मक्षयसमुद्यतः ॥१००॥ यतः साधूनां दर्शनं पुण्यं, तीर्थभूता हि साधवः । तीर्थ US फलति कालेन, सद्यः साधुसमागमः ॥१॥ तदस्मै साधुवर्याय, निःस्पृहाय वपुष्यपि । शुद्धानपानयोर्दानं, फलाय महते भवेत् ॥५॥ यतः 3. “दानमौचित्यविज्ञानं, सत्पात्राणां परिग्रहः । सुकृतं सप्रभुत्वं च, पंच प्रतिभुवः श्रियः ॥३॥ ध्यात्वेति भूपतिः स्माह, स्वप्रियां प्रेमसंभृतां । र
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy