SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ॥२॥ * स्वप्नशास्त्रविदस्तेऽपि, विमृश्य निजचेतसि । मिथः पृष्ट्वावधार्याऽथ, स्वप्नार्थ भूभुजेऽवदन् ॥१४॥ राजन् ! स्वप्नानुभावेन, विघ्नस्ते * समुपस्थितः । मासं यावत् सपुत्रस्य, रक्षोपायं त्वमुं शृणु ॥१५॥ नराधीश ! बनस्यान्त-मुक्तराज्यपरिग्रहः । तिष्ठत्वेकं भवान् मासं, *धर्मध्यानपरायणः ॥१६॥ एतौ च पालगोपालौ, धर्मकर्मसु कर्मठौ । खगव्यग्रकरौ धीरौ, त्वत्पार्श्वे तत्र तिष्ठताम् ॥१७॥ विदधानी सावधानी, * रक्षां भूतादिभीतितः । उदायुधैर्महायोधैः, सन्नद्धैः परिवारितौ ॥१८॥ त्रिभिः विशेषकम् । अनेन विधिना स्थेयं, दिनान्येकोनविंशतिः । ततश्च पालगोपाल यद्विधेयं स्यात्, तदाकर्णय भूपते ! ॥१९॥ गृहीतभिल्लवेषाभ्यां, पुत्राभ्यां रजनीमुखे । आगंतव्यं निजावासे, कुर्वद्भ्यां नृत्यमद्भुतम् ॥२०॥ कथा त्वया पुनः समागम्यं, मासपूर्तेः पुरान्तरे ॥ एवं कृते सपुत्रस्य, तव क्षेमं भविष्यति ॥२१॥ इति श्रुत्वा नराधीशो, विसृज्य स्वप्नपाठकान् ५ । मन्त्रिषु न्यस्य साम्राज्यं, स्वयं तस्थौ वनान्तरे ॥२२॥ ब्रह्मचारी फलाहारी, सपुत्रो मौनसंयुतः । उदायुधैः सदायोधैः सन्नद्धैरभितो वृतः ॥२३॥ एकोनविंशे संप्राप्ते, दिवसे तौ सुतौ पुनः । भिल्लवेषधरौ सायं, नृत्यन्तौ गृहमागतौ ॥२४॥ तदाद्भुतं तयो रूपं, महालक्ष्मीनिरीक्ष्य र सा। भृशं कामवशा जज्ञे, घिग्धिङ्मोहविडम्बनाम् ॥२५॥ अकार्यसज्जा निर्लज्जा, प्राहिणोत् पालसन्निधौ । शिक्षयित्वा निजां चेटी, मायापेटी " तदैव सा ॥२६॥ एकांते दिवसप्रान्ते, पालमित्यालपच्च सा । देव ! त्वज्जननी दष्टा, महालक्ष्मीर्महाहिना ॥२७॥ तत्कापि क्रियतां तस्यास्तत्रागत्य प्रतिक्रिया। निशम्येति ययौ तत्र, पाल आलस्यवर्जितः ॥२८॥ महालक्ष्मी प्रणम्याथ, सरल: पाल आलपत् । पिबेमामौषधीं मातयेन याति तव व्यथा ॥२९॥ द्वारं दास्याः पिधाय्यासौ, राज्ञी पालमभाषत । कामसर्पण दष्टाह, नष्टा तन्मम चेतना ॥३०॥ ततो निजांगसंश्लेषपीयूषैस्त्वं निषिश्च माम् । येन शीघ्रमवाप्नोमि, जीवितं जीवितेश्वर ! ॥३१॥ श्रुत्वेति वचनं तस्याः, कर्णयोर्वज्रसन्निभम् । झम्पां दत्त्वा गवाक्षेण, पालः स्वावासमाययौ ॥३२॥ वृत्तान्तमेनमाचष्ट, स गोपालाय बन्धवे । चिन्तयामासतुश्चित्ते, स्त्रीचरित्रं तथाविधम् ॥३३॥ न प्रतिष्ठां न सौजन्यं, न दानं न च गौरवम् । न च स्वात्महितं वामाः, पश्यन्ति मदनान्धलाः ॥३४॥ निरङ्कुशा नरे नारी, तत्करोत्यसमञ्जसम् । यत् क्रुद्धाः
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy