SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ॥9॥ श्री प्रेम-भुवनभानु-पद्म-सदगुरुभ्यो नमः श्रीमद कीर्तिसूरिवर्यविरचिता पालगोपालकथा॥ पालगोपाल कथा ये शीलं सुखकृल्लील, भजन्ते विजितेन्द्रियाः । तेषामेषा सुरेन्द्रादि-पदवी न दवीयसी ॥१॥ गृहस्था अपि ये शील-पालनैकपरायणाः। ॥१॥ भवन्ति संपदस्तेषां, पालगोपालयोरिव ॥२॥ अथवा-पौषधे इढचित्ताः स्यु-ये सुरैः क्षोभिता अपि । तेषां दूरे न मोक्षश्रीः, पालगोपालयोरिव X॥३॥ यद्वा-मुनीनुद्वेजयेद्यस्तु, मनागपि हि सुव्रतान् । स आप्नोत्यापदो घोरा, अन्यजन्मनि पालवत् ॥४॥ अथवा-वैराद्वा जन्तवः प्रेत्य बन्धुभावं गता अपि । प्राच्यद्वेषाद् दुःखदाः स्युः, पालगोपालयोरिव ॥५॥ अथवा-आराद्धो देवनत्यादि-धर्मः स्वल्पोऽपि देहिनाम् । राज्यादिसंपदो दत्ते, पालगोपालयोरिव ॥६॥ तथाहि-अस्त्यत्र भरते स्वर्ग-जयिन्युज्जयिनी पुरी। समस्तपुरसौन्दर्य-निर्यासैरिव निर्मिता ॥७॥ नृपस्तत्र महासेनो, विष्वक्सेनपराक्रमः । विश्वव्यापिमहासेनो महासेन इवापरः ॥८॥ प्रथमानगुणा तस्य, प्रथमा सुरसुन्दरी। पट्टराज्ञी द्वितीया तु, महालक्ष्मीरजायत ॥९॥ अभूतां सुरसुन्दर्याः, पालगोपालनामको । सुरूपौ चतुरौ धीरौ, तनयो सनयौ सदा ॥१०॥ अस्वप्नेशसमानौजा, राजा स्वप्नेऽन्यदैवत । प्रविशन्तं निजावासे, कबन्धं नृत्यतत्परम् ॥११॥ किमेतदिति संचिन्त्य, स्वान्तः क्षमापोऽप्यबुद्ध्यत । अवोचत् सचिवस्याग्रे, स्वप्नवृत्तान्तमादितः॥१२॥ किं भावीति भयाच्छङ्काशतसङ्कुल-मानसः । आहूय विदुरान् मन्त्री, पप्रच्छ स्वप्नपाठकान् ॥१३॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy