SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ कथा ॥३॥ * सिंहशार्दूल-व्याला अपि न कुर्वते ||३५|| शास्त्रेषु श्रूयते यच्च यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं तन् नार्यः कामविह्वलाः || ३६॥ न सम्पिण्ड्य चाहिदंष्ट्राग्नि-यमजिह्वाविषाङ्कुरान् । जगज्जिघांसुना नार्यः कृताः क्रूरेण वेधसा ||३७|| नितम्बिन्यः पतिं पुत्रं पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणशंसये ||३८|| तथा चोक्तम् ।। शार्दुलविक्रीडितवृत्तम् । दीक्षादानधिं यशोधरनृपं वैराग्यतस्त्वां राष्ट्र सहै-वादास्येऽहमपीति वारितघती कुब्जे च सक्त सती । प्राणेशा नयनावली विषगलाङ्गुष्टाहतेशा यतः, कृष्ट्वा तं बत दुर्गतौ प्रतिभुवस्तस्मादहो. पालगोपाल योषितः ||३९|| इतश्च सा महालक्ष्मी र्विलक्षीभूतमानसा । विदार्य नखरैर्देहं मायया व्यलपच्चिरम् ||४०|| पूर्णे मासे ततो राजा, प्रवेशं नगरेऽकरोत् । महोत्सवेन महता, महतामेकमण्डनम् ॥४१॥ दृष्ट्वा भूपेन सा राज्ञी, सुदती रुदती भृशम् विडम्बितैवं त्वं केनेत्युक्ते सा माययाऽभ्यधात् ॥४२॥ प्राणेश ! तव पुत्रेण, रागान्धेन विडम्बिता । उच्छृङ्गलेन मत्तेन, गजेनेव पयोजिनी ||४३|| व्याजहार ततो राजा, प्राणान्तेऽपि सुतो मम । एवं पापान्यकृत्यानि, कुरुते नैव कर्हिचित् ॥ ४४ ॥ चन्द्रादङ्गारवृष्टिः किं, सृष्टिः किं तमसां रवेः । रेणूच्छालः किमब्धेः स्यात् पीयूषान्मरणं किमु ।। ४५ ।। पालोऽप्येवंविधं पापं कुरुते श्रीदधीत क: ? । अलं व्यलीकवादेन, शुचं मुञ्च विषीद मा || ४६ ।। एवमुक्त्वा गतो राजा, सभायां निर्विकल्पधीः । रोषपोषान्धलीभूत - स्वान्ता साऽथ व्यचिन्तयत् ॥ ४७॥ हा धिङममेच्छासंपूर्ति-र्न जाता कर्मदोषतः । अलीकवादिनीत्येवं, स्वामिनाप्यवमानिता ||४८|| दुःखस्यान्तं विधास्यामि तत्प्रविश्याशुशुक्षुणौ । मानभ्रशवतां यस्माज्जीवितान्मरणं वरम् ॥ ४९ ॥ कोपावेशादिति ध्यात्वा ऽभिनिवेशादपि द्रुतम् । चचालाग्निवेशाय, वनं प्रति नृपप्रिया ॥५०॥ भूपोऽतिवारयामास, तस्थौ न कथमप्यसौ । कथं त्वं तिष्ठसीत्येवं पृष्टा दुष्टा महीभुजा || ५१|| अभाणीत् कर्कशां वाणीं, सैवं क्षोणीपतेः प्रिया । यदि त्वं सुतयोश्छित्त्वा शिरोऽर्पयसि दुष्टयोः ॥ ५२॥ प्रपन्नं भूभुजा वाक्यं, कामरागान्धचेतसा । विश्वेऽप्यकृत्यं तन्नास्ति, यद्रागान्धा न कुर्वते ॥ ५३ ॥ सुवंशजोऽप्यकृत्यानि कुरुते प्रेरित: स्त्रिया । स्नेहलं दधि मध्नाति, पश्य मन्थानको न किम् ? || ५४ ॥ न्यवर्त्तत ततो राज्ञी पूर्णप्रायमनोरथा । सुतयोर्मारणोपायं, औद्र भूपालोऽथ व्यचिन्तयत् ॥५५॥ आहूय मन्त्रिणं पुत्र- मारणाय समादिशत् । वचोयुक्तिशतैः सोऽपि, विशामीशमथान्वशात् ॥ ५६॥ ॥३॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy