SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ॥४॥ *पालगोपालयो थ !, पाथःपतिगभीरयोः । नानयोरनयो दृष्टो, मया जातु त्वयापि च ॥५७॥ विचार्य कार्य तत्कार्य-मनार्यमिदमन्यथा । पश्चात्तापो दुरन्तस्ते, यावज्जीवं भविष्यति ॥५८॥ यदा कदाग्रहं राजा, बोधितोऽपीति नामुचत् । मन्त्री तदा तदादेशं, प्रपद्यागात् सुतान्तिकम् ॥५९॥ प्रोक्तस्तयोर्नृपादेशो, विनीतौ तौ जजल्पतुः । शिरश्छित्त्वार्पयिष्याव, आवां ताताय किङ्करौ ॥६०॥ शिरश्छेदोद्यतौ मन्त्री, वारयित्वेदमभ्यधात् । वत्सौ ! देशान्तरं यातां, भद्रं यज्जीवतां नृणाम् ॥६॥ शिरश्छेदानिवृत्तौ तौ, तदा मन्त्रीशवारणात् । खगव्यग्रकरौ पालगोपाल शुधीरौ, प्रस्थितौ विषयान्तरम् ॥६२॥ मन्त्रिणा मृण्मये कृत्वा, चित्रिते मस्तके पुनः । रुधिराक्ते नृपस्याग्रे मुक्ते सायं सभान्तरे ॥६३॥ दृष्ट्वा र कथा च पुत्रशोकार्त्तः पश्चात्तापं गतो नृपः । मन्त्रभेदभिया मन्त्री, मस्तके दूरमक्षिपत् ॥६.४।। महालक्ष्मीर्जहर्षाय, रुरोद सुरसुन्दरी । प्रच्छन्नं मन्त्रितो ॥४॥ - ज्ञात-वृत्तान्ता सा मुमोद च ॥६५॥ इतश्च पालगोपालौ, भ्रमन्तौ पृथिवीतले । अन्यदा विजने कापि, बने प्राप्तौ सुनिर्भयौ ॥६६॥ रात्रौ वद्रुमस्याघः, प्रसुप्तौ सुखनिद्रया । श्रुत्वा शुकीशुकालापं, तदा पालो ब्यबुध्यत ॥६७॥ पार्श्वस्थाम्रफलद्वन्द्वं शुकी प्राह श्रृणु प्रिय ! एतदाम्रफलास्वादाद्, ब्रूहि किं फलमाप्यते ॥६८॥ शुकः प्रोवाच पक्काम्र-फलास्वादादवाप्यते । प्राज्यं पञ्चदिनस्यान्ते, राज्यं स्वर्राज्यसनिभम् ॥६९॥ घोराः पश्चापदो भुक्त्वा, पश्चाद्राज्यमवाप्यते । अपकाम्रफलास्वादा-दिति विद्धि फल द्वयोः ॥७०॥ अनयोर्नरयो राज्य-योग्ययोस्तर्हि दीयताम् । परोपकारजं पुण्य-मस्तु नः प्राह पक्षिणी ॥७१॥ यतः-परोपकारः सुकृतैकमूलं, परोपकारः कमलादुकूलम् । परोपकारः प्रभुताविधाता, परोपकारः शिवसौख्यदाता ॥७२॥ वरं करीरो मरुमार्गवर्ती, यः पान्थसार्थ कुरुते कृतार्थम् । कल्पद्रुमैः किं कनकाचलस्थैः, परोपकारप्रतिलभदुःस्थैः ।।७३॥ बहिलं जो अवलंबइ, आवयपडियं च जो समुद्धरइ । सरणागयं च रक्खइ, तिसु तेसुं अलंकिया पुहवी ॥७॥ * एवं शुकीगिरा नुन-शुकेनापि फलद्वयम् । दत्वा पालकुमाराय, तन्माहात्म्यमितीरितम् ॥७५।। अस्त्यत्र लवणाम्भोधौ, द्वीपे सर्व काभिधे । अभङ्गतुङ्गसङगश्री-द्रङ्गः श्रीरङ्गपर्वते ॥७६॥ तत्रैकः सहकारोऽस्ति, सप्रभावः सदाफलः । यक्षराक्षसगन्धर्व-मुख्यदैवतसेवितः ॥७७॥ अगम्यो *१. - प्रेरितः।
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy