________________
॥अहम्॥
॥ॐ ऐं नमः॥ श्री प्रेम-भुवनभानु-पद्म-सदगुरुभ्यो नमः
श्रीअगडदत्त
चरित्रं
888888
388888
॥ श्रीअगडदत्तचरित्रम् ॥
® अत्रैव भरते पुण्य-पीयूषकमलाकरे ॥ पद्माश्रितं पद्ममिवा-ऽभवच्छङ्गपुरं पुरम् ॥१॥ न्यायान्यायक्षीरनीर-विवेचनविचक्षणः ॥ राजहंसोऽ- 0 ॐ भवत्तत्र, गुणैर्नाम्ना च सुन्दरः ॥२॥ शक्रस्येव शची तस्य, सुलसाख्या महिष्यभूत् ॥ सर्वाङ्गसुभगालोक-नैत्राध्वगसुधाप्रपा ॥३॥ यथा® मनोरथं भोगा-नुपभुञानयोस्तयोः ॥ बभूवागडदत्तातो, नन्दनः सुन्दराकृतिः ॥४॥ पित्रोर्मनोरथैः सार्ध, वर्धमानः क्रमेण सः ॥ प्राप ॐ तारुण्यमस्वर्ण-रत्नं सर्वाङ्गभूषणम् ॥५॥ लोकम्पृणस्य तस्योवी-दयितस्य सुतोऽपि सः ॥ जनोद्वेगकरो जज्ञे, भानोः पुत्र इवान्तकः ॥६॥
स हि हिंसाप्रियोऽलीकवादी धर्मार्थवर्जितः । रममाणोऽन्यरामाभि-नि:शवं गर्वपर्वतः ॥७॥ मांसाशी मद्यपो यूत-रतिव्यूतो वृतो विटैः ॐ॥ वेश्यावृन्दैरनुगतोऽन्वहं तत्रा-भ्रमत्पुरे ॥८॥ [ युग्मम् ] ततो विमुक्तमर्यादं महोन्मादमुद्रीक्ष्य तम् ॥ व्याकुलाः सकला: पौरा, भूपायेति
व्यजिज्ञपन् ॥९॥ स्वामिस्त्वदीपपुत्रेण, षण्ढवत्स्वैरचारिणा ॥ उद्वेजिता वयं भूरि-भुजगेनेव मूषकाः ॥१०॥ न च वाच्यं मत्सुतो वः, ॐ Go १राजश्रेष्ठः । २ अध्वगः मुसाफरः । ३ पृथ्वीपतेः । ४ पमः । ५ मांसभक्षक।