________________
काहभरोद्वहम् ॥२१८॥ मूळमाप्य क्षणं शीतोपचारैतिचेतना । कुर्वन्ती नृपतेर्हर्षमस्मार्षीत् प्राग्भवं निजम् ॥२१९॥ युग्मम् ॥ ततः सा नृपति स्माह, स्वामिनेष पतिर्मम । आसीद् दरिद्रीदुष्कर्मा, प्राग्भवे काष्ठहारकः ॥२२०॥ अन्येयुरमुना साकं, गतया काष्ठहेतवे। मयादी जिनाधीशविम्बर
गिरितटीतटे ॥२२॥ प्रक्षाल्य पयसा पूर्व, पूजयित्वा सुमादिभिः । नमश्चके मया भक्त्या, प्रभूतप्रीतचेतसा ॥२२२॥ अयमेव मया प्रोचे, गिरा र मृगसुन्दरामधुरया तदा । नत्वाऽहत्प्रतिमामेतां, स्वं जन्म त्वं कृतार्थय ।।२२३॥ अस्य देवाधिदेवस्य, जगदानन्ददायिनः । भवकोटिकृतं पापं, विनाशं याति पर कथा
वन्दनात् ॥२२४॥ असावभव्यजीवत्वान परं श्रद्दधे कुधीः । हास्यमेव तदा कुर्वन ननाम मनागपि ॥२२५॥ प्राणनाथ ! तथैवायं, ॥१९॥
दुःखान्यनुभवंस्ततः। दुष्कर्मणा करोत्यत्र दुर्भरोदरपूरणम् ॥२२६॥ ततोऽहं परमैश्वर्य, प्राप तत्सुकृतोदयात् । उच्चैः कुलं परं प्राप्ता, हर
दुःप्रापमकृतात्मभिः ॥२२७॥ नृपोऽपि तगिरं श्रुत्वा, श्रुतिपीयूषवर्षिणीम् । विस्मितस्तं तदाहूय, देवलं काष्ठहारकम् ॥२२८॥ तस्याः SE समक्षमप्राक्षीत्स्वरूपं प्राग्भवोद्भवं । न्यक्षतः सोऽपि नम्रास्यस्ततः तथैव न्यवेदयत् ॥२२९॥ परं नरेश्वरादिष्टं, जिनधर्म जगद्धितं । श्रेयोऽनर्हतया ह
नैव, पापात्मा प्रत्यपद्यत ॥२३०॥ अभव्यः सर्वथा धर्म, न श्रद्धत्ते मनागपि । दूरभव्योऽपि नो कश्चित् श्रद्दधाति च कश्चन ॥२३१॥ श्रद्धत्ते भव्य SE
एवांगी, धर्म निश्छद्मचेतसा । आसनसिद्धिकः सम्यक्, श्रद्दधाति करोति च ॥२३२॥ अयोग्यं धर्मरत्नस्य, तं विज्ञाय विशांपतिः । ANS स्फुरत्संवेगरङ्गात्मा, निजावासमशिश्रियत् ॥२३३॥ देवसेनाभिधं श्रेष्ठपुत्रं सद्वृत्तंसपदं । मनोरमामहादेवी, कुक्षिमुक्तामणिं ततः ॥२३४॥ निवेश्य
सोत्सवं राजा, राज्ये शिवाय संयमम् । चन्द्रप्रभगुरोः पार्थे, समं देव्या तया क्रमात् ॥२३५॥ ततस्तपस्यामासाद्य, स राजा रजसोज्झितां । अध्यैष्टैकादशाङ्गानि, नवपूर्वाणि चात्मवित् ।।२३६॥ तत्राऽपि प्रथमं स्थानमाईती भक्तिमुद्बहन् । विधिना विदधे धीमान्, राजर्षिर्गुरुणोदितः ॥२३७॥ चतुस्त्रिंशदतिशयैर्विश्वानन्दविधायिनाम् । अर्हतां निर्ममे ध्यानं, धृतिमानेष नित्यशः ॥२३८॥ विश्वत्रितयचैत्यस्थाः, प्रतिमाः शाश्वता निजे । अशाश्वता अपि स्वान्ते, विधाय प्रणनाम सः ॥२३९॥ आशातनापरित्यागं, त्रिधा शुद्ध्यायहंदादिषु । कुर्वन् चकार सर्वत्र, तेषांक