________________
मृगसुन्दरी
कथा 1196 11
ज्ञेया, द्वितीयाऽपि गुणावहा ।। १९७ ।। यतः - देवगुरुपरिन्नाणाओ तन्भावाणुशयमुत्तमं विहिणा । आयारसारं जिणपूअणेण आभोगदव्वपूओ ६६ ॥ १९८॥ इतो चरित्तलाभो होइ लहु सयलकम्मनिद्दलणो । ता इत्थ सम्ममेव हि पयट्टियव्वं सुदिट्टिहिं ॥ १९९॥ अनाभोगमाह- पूआविहिविरहाओ अपरित्राणाओ जिणगयगुणाणं । सुहपरिणामकयत्ता एसौसोणा भोगदव्बपूओ ॥ २००॥ गुणट्ठाणठाणगुत्ता, एसो एवं पि गुणकरो चेव । सुहयरभावविसुद्धिहेउओ बोहिलाभाओ || २०१|| असुहखएण धणियं, धन्नाणं आगमेसिभद्दाणं । अमूणियगुणेवि नूणं, बिसए पीइ समुल्लसर हु ॥ २०२॥ होइ पओसो विसए, गुरूकम्माणं भवाभिनंदीणं । पच्छंमि आउराण वाओ ट्ठिए नित्थिए मरणे ॥ २०३ ॥ इत्तो चियत्तं नूणं, जिणबिंबे जिणवरिंदधम्मे वा । असुहन्भासभयाओ पओस-लेसंपि वज्जंति || २०४ || तृणगोर्मयकाष्ठाग्निप्रमुखैरष्टधाथवा । भेदैर्जिनेश्वरे भक्तिर्गदिता योगदष्टिभिः || २०५ || यतः तृणगोमकायष्ठदीपकानलरत्नोडुरवींदुभा निभां । जिनभक्तिरिहार्द्धपुद्गलात्तनुते मुक्तिसुखानि तद्भवे ॥। २०६ || सम्यग्जिनेन्द्रसद्भक्तिवृद्धये शुद्धचेतसा । विधेयं प्रथमं स्थानं, निदानं तीर्थकृत्पदम् ॥ २०७ ॥ निशम्य देशनामेवं, स राजा गुरुसन्निधौ । प्रतिपाद्यार्हतं धर्मं, सम्यग्दर्शनवासितः || २०८ || जिनेन्द्रमन्दिरें हैमं, निकषा राजमन्दिरम् । निर्माय नगरस्यांत, प्रतिमां तामतिष्ठिपत् ॥ २०९॥ युग्मम् ॥ पात्रेऽर्हति धनं न्यस्तं, रत्नपात्र इवामृतम् । प्रकल्प्यते नृणां भक्तिर्मुक्तिसौख्योपपत्तये || २१०|| इति ध्यात्वा स्वयं भूमानाद्यं स्थानं सृजन् सुधीः । महति स्म जिनेन्द्रं विर्निश्छद्मांतरभक्तिभृत् ॥ २११|| कैलाससद्दशान्युर्व्यामर्हचैत्यान्यचीकरत् । यच्चैत्यनिर्मितेरर्हत्पदवी प्राप्यते नृणा ॥२१२॥ केवलिना प्रतिष्ठाप्य, महोत्सवपुरस्सरं । अतिष्ठिपज्जिनाधीशप्रतिमास्तेषु काश्चन ॥२१३॥ रत्नमाणिक्यगाङ्गेयालङ्कारैस्ता अभूषयत्। तासां स्नात्रोत्सवं भक्त्या, विदधे सर्वपर्वसु ॥ २१४॥ तदाज्ञां पालयामास, पञ्चाश्रवनिरोधत: । वृद्धिं निनाय तहव्यं दानादानविधानतः ॥ २१५।। साधर्मिकेषु वात्सल्यं, तन्वन् दीनदयामयम् । निर्ममे विधिना तीर्थयात्रा: पावित्र्यकारिणीः || २१६ ॥ षड्भिः कुलकम् ॥ एवमाराराधयन्नाद्यस्थानकं जिनभक्तिभृत् । बबन्धे तीर्थकृत्कर्म, देवपालो नरेश्वरः || २१७ || मनोरमाऽन्यदा देवी, नरेन्द्रेण समं बहिः । व्रजन्ती कञ्चनाऽलोक्यं नरं
11 96 11