SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ मृगसुन्दरी कथा 1196 11 ज्ञेया, द्वितीयाऽपि गुणावहा ।। १९७ ।। यतः - देवगुरुपरिन्नाणाओ तन्भावाणुशयमुत्तमं विहिणा । आयारसारं जिणपूअणेण आभोगदव्वपूओ ६६ ॥ १९८॥ इतो चरित्तलाभो होइ लहु सयलकम्मनिद्दलणो । ता इत्थ सम्ममेव हि पयट्टियव्वं सुदिट्टिहिं ॥ १९९॥ अनाभोगमाह- पूआविहिविरहाओ अपरित्राणाओ जिणगयगुणाणं । सुहपरिणामकयत्ता एसौसोणा भोगदव्बपूओ ॥ २००॥ गुणट्ठाणठाणगुत्ता, एसो एवं पि गुणकरो चेव । सुहयरभावविसुद्धिहेउओ बोहिलाभाओ || २०१|| असुहखएण धणियं, धन्नाणं आगमेसिभद्दाणं । अमूणियगुणेवि नूणं, बिसए पीइ समुल्लसर हु ॥ २०२॥ होइ पओसो विसए, गुरूकम्माणं भवाभिनंदीणं । पच्छंमि आउराण वाओ ट्ठिए नित्थिए मरणे ॥ २०३ ॥ इत्तो चियत्तं नूणं, जिणबिंबे जिणवरिंदधम्मे वा । असुहन्भासभयाओ पओस-लेसंपि वज्जंति || २०४ || तृणगोर्मयकाष्ठाग्निप्रमुखैरष्टधाथवा । भेदैर्जिनेश्वरे भक्तिर्गदिता योगदष्टिभिः || २०५ || यतः तृणगोमकायष्ठदीपकानलरत्नोडुरवींदुभा निभां । जिनभक्तिरिहार्द्धपुद्गलात्तनुते मुक्तिसुखानि तद्भवे ॥। २०६ || सम्यग्जिनेन्द्रसद्भक्तिवृद्धये शुद्धचेतसा । विधेयं प्रथमं स्थानं, निदानं तीर्थकृत्पदम् ॥ २०७ ॥ निशम्य देशनामेवं, स राजा गुरुसन्निधौ । प्रतिपाद्यार्हतं धर्मं, सम्यग्दर्शनवासितः || २०८ || जिनेन्द्रमन्दिरें हैमं, निकषा राजमन्दिरम् । निर्माय नगरस्यांत, प्रतिमां तामतिष्ठिपत् ॥ २०९॥ युग्मम् ॥ पात्रेऽर्हति धनं न्यस्तं, रत्नपात्र इवामृतम् । प्रकल्प्यते नृणां भक्तिर्मुक्तिसौख्योपपत्तये || २१०|| इति ध्यात्वा स्वयं भूमानाद्यं स्थानं सृजन् सुधीः । महति स्म जिनेन्द्रं विर्निश्छद्मांतरभक्तिभृत् ॥ २११|| कैलाससद्दशान्युर्व्यामर्हचैत्यान्यचीकरत् । यच्चैत्यनिर्मितेरर्हत्पदवी प्राप्यते नृणा ॥२१२॥ केवलिना प्रतिष्ठाप्य, महोत्सवपुरस्सरं । अतिष्ठिपज्जिनाधीशप्रतिमास्तेषु काश्चन ॥२१३॥ रत्नमाणिक्यगाङ्गेयालङ्कारैस्ता अभूषयत्। तासां स्नात्रोत्सवं भक्त्या, विदधे सर्वपर्वसु ॥ २१४॥ तदाज्ञां पालयामास, पञ्चाश्रवनिरोधत: । वृद्धिं निनाय तहव्यं दानादानविधानतः ॥ २१५।। साधर्मिकेषु वात्सल्यं, तन्वन् दीनदयामयम् । निर्ममे विधिना तीर्थयात्रा: पावित्र्यकारिणीः || २१६ ॥ षड्भिः कुलकम् ॥ एवमाराराधयन्नाद्यस्थानकं जिनभक्तिभृत् । बबन्धे तीर्थकृत्कर्म, देवपालो नरेश्वरः || २१७ || मनोरमाऽन्यदा देवी, नरेन्द्रेण समं बहिः । व्रजन्ती कञ्चनाऽलोक्यं नरं 11 96 11
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy