SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ॥१७॥ ॥१७६॥ त्रिःपरीयपरीवारसहितं महितं सुरैः । महीस्वामी प्रणम्यामु, यथोचितमुपाविशत् ॥१७७॥ हैमारविन्दमासीनो, नवीनोदितभानुवत् । वाचो विस्तरयामास, सम्यग्मार्गप्रकाशिनीः ॥१७८॥ आधारो यस्त्रिलोक्या जलधिजलधरार्केन्दवो यनियोज्या। भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः । संपदोऽपि ॥ आदेश्या यस्य चिन्तामणिसुरसुरभीकल्पवृक्षादयस्ते । श्रीमान् जैनेन्द्रधर्मः किसलयतु स वः शाश्वतानन्दलक्ष्मीः ॥१७९॥ शुक्लपक्षे. मुगसुन्दा यथा चंद्रः, कलया कलयाधिकम् । वर्द्धते धर्मवान् प्राणी, संपदाऽपि तथाऽनिशत् ॥१८०॥ साधुश्रावकभेदाभ्यां, स धर्मो द्विविधो मतः। विशुद्धं कथा तस्य सम्यक्त्वं मूलमाहुमहर्षयः ॥१८१॥ अर्हतां त्रिजगजंतुजातजीवातुसंपदा । सम्यग्ज्ञानैकपूर्वाया, भक्त्यास्तच्छुद्धिरुल्लसेत् ॥१८॥ ॥१७॥ अ द्रव्यभावप्रकाराभ्यामहद्भक्तिर्द्विधा स्मृता । तत्राऽऽयानेकथा पूजा, तदाज्ञाऽऽराधनात्परा ॥१८३॥ आद्योत्कृष्टफलं तत्र, कल्पावधिः सुखोदयः। भावभक्तिफलं सम्यग्, महोदयपदस्थितिः ॥१८४॥ यतः - उक्कोसं दब्बपूअमाराहिअ जाइ अच्चुअं जाव । भावपूरण पावइ, अंतमुहुत्तेण निव्वाणं ॥१८५।। मेरुस्स सरिसवस्स य, जत्तिअमित्तं तु अंतरं होइ । दब्वपूअभावपूआण, अंतरं तत्तियं जाण ॥१८६॥ सात्त्विकी राजसी भक्तिस्तामसीति त्रिघाऽथवा । जन्तोस्तत्तदभिप्रायविशेषादहतो भवेत् ॥१८७॥ अर्हसम्यग्गुणश्रेणिपरिज्ञानैकपूर्वकम् । अमुञ्च मनोरङ्गमुपसर्गेऽपि भूयति ॥१८८।। अर्हत्सम्बन्धीकार्याथै, सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात्, क्रियते या निरन्तरम् ।।१८९॥ भक्तिः शक्त्यानुसारेण, निःस्पृहाशयवृत्तिना । सा सात्त्विकी भवेद्भक्तिः लोकद्वयफलावहा ॥१९०॥ यदैहिकफलप्राप्तिहेतवे कृतनिश्चया । लोकरञ्जनवृत्त्यर्थं, राजसी भक्तिरुच्यते ॥१९१॥ द्विषदापत्प्रतीकारकृते या कृतमत्सरं । द्रढाशयाद्विधीयेत, सा भक्तिस्तामसी भवेत् ॥१९२॥ रजस्तमोमयी भक्तिः सुप्रापा सर्वदेहिनाम् । दुर्लभा as सात्त्विकी भक्तिः, शिवावधि सुखावहा ॥१९३।। उत्तमा सात्त्विकी भक्तिर्मध्यमा राजसी पुनः । जघन्या तामसी ज्ञेयाऽनाहता तत्त्ववेदिभिः ॥१९४॥ अथवा पञ्चधा भक्तिर्भेदैः पुष्पार्चनादिभिः । विधिवद्विहिता दत्ते, सुखानि निखिलान्यपि ॥१९५।। यतः - पुष्पायर्चा तदाज्ञा च, तद्र्व्यपरिरक्षणं । उत्सवास्तीर्थयात्रा च भक्तिः पञ्चविधाऽऽहती ॥१९६।। स्यादाभोगादनाभोगाद्, द्विधा वा भक्तिराईती । आद्या सर्वोत्तमा
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy