SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ॥२०॥ सद्गुणकीर्तनम् ॥२४०।। अर्हतां जन्मदीक्षादिभूमीस्तीर्थतया स्मृताः । ववन्दे विधिना गत्वा, तत्र सूत्रार्थतत्त्ववित् ।।२४१॥ इत्याराध्य पदं पूर्व, निश्छद्मजिनभक्तिमान् । षष्ठाष्टमादिमासांततपोभिर्दुस्तपैः परैः ॥२४२॥ निरतिचारचारित्राराधनात् क्रमतोऽभवत् । स मुनिः प्राणते स्वर्गे, स्वर्गी स्वर्गेश्वरः प्रभुः ॥२४३॥ विधिनाऽऽराध्य चारित्रं, श्रमण्यपि मनोरमा। विधूय युवतीवेदं, लेभे तत्रेव देवताम् ।।२४४॥ तत च्युतो विदेहेषु, हर मृगसुन्दरी भावी तीर्थकरो नृपः । राज्ञी मनोरमा तस्य, गणभृच्च भविष्यति ॥२४५॥ एवं यः प्रथमस्थानं, विधिनाऽऽराधयेत्सुधीः । आसादयत्यसौ सार्व, gs कथा पदं सर्वश्रियां पदं ॥२४६।। श्रीमज्जिनेन्द्रोज्ज्वलभक्तियुक्तं, श्रीदेवपालक्षितिपालवृत्तं । श्रुत्वाऽऽद्यमानन्दपदप्रदायि, सृजन्तु सम्यक् पदमद्भुतथि ॥२०॥ ॥२४७॥ E इति श्री विंशतिस्थानकाधिकारे तपागच्छाधिराजश्रीसोमसुन्दरसूरिशिष्यपण्डितश्री जयचन्द्रसूरिशिष्यश्रीजिनहर्षगणिविरचितप्रथमस्थानके 5 8 देवपालकथानकं संपूर्णम् ॥श्रीरस्तु।। ॥ समाप्तं ॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy