SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ॥ ३ ॥ 3 इति तद्वचनं श्रुत्वा, रोहिण्युत्फुल्ललोचना । प्रत्येकं भूपतीनुचै-र्वीक्षते स्म दृशा स्वयं ॥३८॥ अन्यानशेषभूपालान्, मुक्त्वा सा वरमालिकां। E अशोकचंद्रभूपस्य, कंठे चिक्षेप दक्षहृत् ॥३९॥ कन्यापित्रा ततो भक्त्या, सत्कृता वसनादिभिः । विसृष्टाश्च नृपाः सर्वे, जग्मुः स्वान् विषयान् र रोहिणी- प्रति ॥४०॥ मघवाख्यो महीभर्ता, शुभलग्नेऽथ सोत्सवं । अशोकचंद्ररोहिण्यो-विवाहं विधिना व्यधात् ॥४१॥ आश्वीयं हास्तिकं चारु- अशोकचन्द्र हा भूषणानि मणीनपि । जामातुः श्वशुरः प्रादात्करमोचनपर्वणि ॥४५।। अथाशोकनृपस्तत्र, परिणीय नृपांगजां । तस्थिवान् कतिचिद् घम्रान्, कथा समोदं श्वशुराग्रहात् ॥४३॥ अन्येयुर्जननी पुत्री विनयावनतामवक् । प्रोच्यमानां मया भद्रे ! हितशिक्षां शुभां श्रृणु ॥४४॥ पत्यौ प्रीतिमती ॥ ३ ॥ रक्ता, भक्तौ देवेषु साधुषु । विरक्ता दर्शनेऽन्येषां, नृणां भूयाश्च रागतः ॥४९॥ पत्यादिभिः शिक्षिता त्वं, मा काषीं: कर्हिचित्क्रुधं ॥ ER दुःखे सत्यपि दीनत्वं, विषादं च विशेषतः ॥४६॥ गुणेष्वेवादरः कार्यः, कलानां शिक्षणे तथा । अर्हत्प्रणीतधर्मे च, विद्यायां विनये 5 नये ॥४७॥ क्षमावती सुतवती, भूयाः सतीमतल्लिका । शास्त्रोदितं वधूकृत्यं, कुर्याः सकलमादरात् ॥४८॥ तथाहि शय्योत्पाटनगेहमार्जनपयःपावित्र्यचुल्लीक्रिया स्थालीक्षालनधान्यपेषणभिदो गोदोहतन्मंथने ॥ पाकस्तत्परिवेषणं समुचितं पात्रादिशौचक्रिया, PM श्वश्रूभर्तृननांदृदेवृविनयाः कृत्यानि वध्वा इति ॥४९॥ जनन्याभिहितां शिक्षा, प्रतिपेदे तथेति सा। हितैषिणा हि गुरुणा, शिष्यो विनयवानिव ॥५०॥ अथ श्वशुरमापृच्छ्य, समादाय प्रियां निजां । अशोकचंडो नृपतिः, स्वपुरं सैन्ययुग्ययौ ॥५१॥ सहस्रनेत्रः शच्येव, रत्येव रतिवल्लभः । सार्धं दयितया भूपो, विललास यथासुखं ॥५२॥ क्रमाच्चतुष्कं पुत्रीणामष्टौ च प्रवराः सुताः । संजज्ञिरे हि रोहिण्याः, सुरूपाः शुभलक्षणाः ॥५३॥ सप्तभूमिकसत्सौध-गवाक्षस्थेन भूभृता । लोकपालाभिधः पुत्रो-ऽन्यदोत्संगे निवेशितः ॥५४॥ तस्मिन्नवसरे काचि-दत्यासन्नगृहस्थिता as। मृतस्वपुत्रदुःखेन, रुरोद भृशमंगना ॥५५॥ महीभर्तुः समीपस्था, राज्ञी श्रीरोहिणी तदा। तां स्त्रियं रुदतीं वीक्ष्य, प्रोचे प्राणप्रियं निजं ॥५६॥ कं हि रागं करोत्येषा. षट्सु रागेषु धीमती । चित्रकृन्नाटकं किं वा, विचित्राभिनयान्वितं ॥५७।। स्मित्वा मनाग्महीपालः, &s स्वप्रियामवदच्छुभे । इदं हि रोदनं लोके, को न जानाति देहभृत् ॥५८॥ रोदनं हसनं कामक्रीडा भक्षणमीक्षणं । गमनं शयनं निद्रा as NJANUA
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy