SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ॥६॥ A मुनिवन्दनमतीव वरमिति सम्प्रत्येव वन्दनार्थं गम्यता, धर्मकर्मणि को विलम्ब इति। यत:-धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुपाताग्निरोगेषु, कालक्षेपं न कारयेत् ॥१॥ ततः प्राप्तो राजा मेघनादश्च मुनिपार्श्वे सुपात्रदान सपरिवारोऽपि च, कृता धर्मदेशना गुरुणा यथा यत्सन्तोषसुखं यदिन्द्रियजयो यच्चेतसः शान्तता, यहीनेषु दयालुता यदपि गी: सत्यामृतस्यन्दिनी। मेघनादराज शौर्यं धैर्यमनार्यसङ्गविरतिर्या सङ्गगतिः सज्जनरेते ते परिणामसुन्दरतराः सर्वे विवेकाङ्कराः॥१॥ मदन कथा निवृत्त्यायां धनेच्छायां, पार्श्वस्था एव सम्पदः । अङ्गुल्या पिहिते कर्णे, शब्दाद्वैतं विजृम्भते ॥२॥ सन्तोषसिद्धिसंसिद्धा, प्रतिवस्तुविरक्तयः । अक्षौ पिधानेऽपि हितं, न तु विश्वचराचरं ॥३॥ एकामिषाभिलाषेण, सारमेया इव द्रुतं । सोदर्या अपि युध्यन्ते, धनलेशं जिघृक्षया ॥४॥ ये विदधत्युपतापं, परस्वलुब्धा धने कृताऽन्याया। जीवितयौवनविभवास्तेषामपि शाश्वता नैव ॥५॥ वहबंधणमारणसेहणाओ काओ परिग्गहे नत्थि ? । तं जइ परिग्गहुच्चिय, जइ धम्मो तो नणु पवंचो॥६॥ अर्थानामर्जने दुःखमर्जितानां च रक्षणे। आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः॥७॥ as अत्रार्थे दृष्टान्तः श्रूयताम्-वसन्तपुरे पुरे एको भूपस्यान्यो मन्त्रिणः परो महेभ्यस्य चतुर्थ आरक्षकस्य क्रमेण चत्वार एते पुत्रा एकस्यां लेखशालायाम् 3 पठिताः। आबाल्यादपि मिथः प्रीतिभाजः कुशलाः सञ्जाताः। क्रमात्तारुण्यं प्राप्ता मिथो विमृश्य कौतुकाऽवलोकनाय देशान्तरं प्रस्थिताः। अपरे त्रयः । कुमारं प्रोचुः प्रभो ! वयं तव सेवकाः स्वस्वकलयार्जितैर्धनैर्वारकेण भोजनचिन्तां करिष्यामः, त्वया पुनश्चिन्ता न कार्या प्रभुत्वात्, यदुक्तंजेण कुलं आयत्तं, तं पुरिसं आयरेण रखिज्जा। नहि तुंबंमि विणठे, अरया य साहारया हुंति ॥ ततः प्रथमदिने कस्मिंश्चिद् ग्रामे सायं गताः। तत्र चौरघाटी समायाता, आरक्षकपुरुषेण शीघ्रं मुक्ते शरासरे पलाय्य गता, हृष्टो ग्रामलोकः ।
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy