________________
या हुंकृतिपूर्वक
ततः प्रचलतः
स्वजनं च
सार्थे गृह्यते. तदा वटकोटरमध्यस्थपुण्यसारोऽपि तद्वचः समाकण्येति दध्यौ, अहो ! ममापि प्रासंगिकं कौतुकविलोकनं भविष्यति, इति विचिंत्य यावत्स प्रमुदितस्तावत् ताभ्यां हुंकृतिपूर्वकं स वटपादप उत्क्षिप्तः, क्षणांतरेण च वल्लभपुर्या उद्याने गत्वा स स्थितः. ततस्ते देव्यौ
नारीरूपं कृत्वा ततः प्रचेलतुः. पुण्यसारोऽपि वटकोटरानिःसृत्य तत्पृष्टे चलति स्म. अथ लंबोदरगृहद्वारे मंडपं कृत्वा वेदिकां च रचयित्वा श्रीपुण्यसार स्वजनं च संमेलयित्वा कन्यासप्तकसहितः श्रेष्ठी यावत्तत्र स्थितोऽस्ति तावन्नारीद्वयपुष्ठे समागच्छन् स पुण्यसारस्तेन दृष्टः, ततः प्रवरासने चरित्रं सतं निवेश्येति स जगाद, भो भद्र ! लंबोदरेण त्वं मम जामाता समानीतोऽसि, अत एताः सप्तापि मम कन्यास्त्वं परिणय ! इति ।
निगद्य तेन वरवस्त्रपरिधापनपूर्वकं सलक्षमूल्यभूषणेन समलंकृतः, ततो धवलमंगलेषु जायमानेषु वह्निसाक्षिकं शुभवेलायां तेन ताः सप्तापि चारुकन्याः परिणीताः, तदा स्वचित्ते स दध्यावहो ! पित्राहं निर्वासितस्तद्भव्यं जातं, अन्यथैवं मम पुण्यस्फीतिः कथं प्रकटीभवेत् ? इति ध्यायन् स श्रेष्ठिना तासां पाणिग्रहणं कारयित्वा समहोत्सवं स्वगृहे नीतः. अथावासभुवने प्राप्तं तं ता वल्लभाः पृच्छंति स्म, हे
नाथ ! तव कलाभ्यासः कियान्विद्यते ? तदा सोऽब्रवीत्, हे मुग्धाः ! ममेष्टकराः कला न, यत उक्तं - अत्यंतविदुषां नैव । सुखं FDMR मूर्खनृणां न च ॥ अर्जनीयाः कलाविद्भिः । सर्वथा मध्यमाः कलाः ॥१॥
एतस्य श्लोकस्यार्थमविदंत्यो यावत्ता विमर्शनं कर्तुं लग्नास्तावत्स पुण्यसारः स्वचित्ते दध्यौ, स वृक्षो यास्यति, अतोऽत्र विलंबो न विधेयः. इति विचिंत्य यावत्स दिगवलोकनं करोति तावत्तासां कनिष्ठया गुणसुंदर्या गदितं, स्वामिन् । किं ते देहचिंताशंकास्ति ? तथेत्युदिते स प्राह, एवमेव. ततोऽसावधोभूमौ समागत्य स्वज्ञापनाय भारपट्टे खटिकयैवं श्लोकमेकं लिखति स्म, तद्यथा - गोपालयपुरादागां । वल्लभ्यां दैवयोगतः ॥ परिणीय वधूः सप्त । पुनस्तत्र गतोऽस्म्यहं ॥१॥ इति श्लोकं लिखित्वा यावत्सर्वाः पूर्वकथितश्लोकार्थमजानंत्यो लज्जमानाः स्थितास्तावद् गृहद्वारे गत्वा तेन गुणसुंदर्याः कथितं, त्वं मध्ये ब्रज यथा मम सुखे न देहचिंता स्यात्. तेनेत्युक्ते सापि भर्तृनिराबाधहेतवे . गृहमध्ये गता. अथ स तत्रैव वटे गत्वा यावत्तत्कोटरे प्रविष्टस्तावत्ते देवते अपि समागते, ततस्ताभ्यां स्वशक्त्या तं वटं समुत्पाटय तत्स्थाने ..