________________
MENो निष्कासितस्तर्हि त्वं स्वमुख
॥ ४ ॥
मेहिनीनिर्भर्सितः स श्रेष्ठी पुत्र मूत्वा
पूर्व प्रेष्ठिना मूर्खता कृता, प
KE पितुरग्रे सत्यमेवोक्तं, तदनंतरं श्रेष्ठी प्रकुपितः सन् तं प्रोचे, रे दुष्ट ! त्वया तद्भूषणं समादायैव मम गृहे समागंतव्यं. इत्युक्त्वा वचसा
तर्जयित्वा गलके च धृत्वा गाढरोषवशेन स पुत्रो निष्कासितः. तदा स पुण्यसारोऽपि दिनावसानत्वादन्यत्र गंतुमक्षमः पुरानिःसृत्य न्यग्रोधकोटरे र
प्रविष्टः, ततः श्रेष्ठी गृहं समागतः, तदा श्रेष्ठिन्या भणितमद्य पुण्यसारोऽद्यापि गृहे कथं नायातः ? तदा श्रेष्ठिनोक्तं, तेन कुपुत्रेण YE श्रीपुण्यसार राजभूषणं द्यूते हारितं, ततो मया कोपं कृत्वा शिक्षाहेतवे स गृहानिर्वासितोऽस्ति. इति निशम्य श्रेष्ठिनी प्राह, यदि त्वया रजनीमुखे
चरित्रं पुत्रो निष्कासितस्तर्हि त्वं स्वमुखं मम किं दर्शयसि ? तं बालमेकाकिनमस्यां त्रिकालवेलायां निष्कास्य त्वं किं न लज्जसे ? अथ पुत्रं ॥ ४ ॥ गृहीत्वैव त्वयापि मम गृहे समागंतव्यं. एवं गेहिनीनिर्भसितः स श्रेष्ठी पुत्रं स्मृत्वा दुःखितः सन् सर्वत्र नगरमध्ये विलोकयति स्म.
PC इतः स्वगृहं निर्मानुषं वीक्ष्य श्रेष्ठिन्या चिंतितं, हा ! मया कोपं कृत्वा गृहात् पतिरपि निष्कासितः ! पूर्व श्रेष्ठिना मूर्खता कृता, पश्चान्मयापि च कृता. एवं चिंतातुरा रुदनं कुर्वती श्रेष्ठिनी भर्तृसुतयोर्मार्गावलोकनं कुर्वाणा निजमंदिरद्वारि स्थिता.
इतश्च स पुण्यसारस्तत्र वटकोटरमध्यस्थितो निशायां शरीरतेजसा देदीप्यमानं देवताद्वयं ददर्श. एवंविधां तदीयां वाणी च शुश्राव, तन्मध्य एका प्राह, हे स्वसः ! स्वेच्छया भूमंडले कथं न भ्रम्यते ? यत इयं रात्रिः स्वपक्षहितंकरी वर्तते. तदा द्वितीया प्रोचे, हे हले ! वृथाभ्रमणेन किमात्मा खिद्यते ? यदि क्वापि कौतुकं दृश्यते तर्हि तत्र गम्यते. पुनराद्यावदत्, यदि तव कौतुकेच्छा वर्तते तर्हि वल्लभीनगरे गम्यते. तत्र धननामा श्रेष्ठी वसति, तस्य धनवती प्रिया, तत्कुक्षिसंभवाश्च सप्त पुत्रिकाः संति, तासामिमानि नामानि, एका धर्मसुंदरी, द्वितीया धनसुंदरी, तृतीया कामसुंदरी, चतुर्थी मुक्तिसुंदरी, पंचमी भाग्यसुंदरी, षष्ठी सौभाग्यसुंदरी, सप्तमी च गुणसुंदरीति.
अथ तासां वरप्राप्तिहेतवे तेन धनश्रेष्ठिना मोदकादिढौकनेन लंबोदरः समाराधितः, तदा संतुष्टोऽसौ प्रत्यक्षीभूय प्रोवाच, भो श्रेष्ठिप्रवर ! A. इतः सप्तमवासरे रात्री सुलभवेलायां विवाहसामग्यां प्रगुणीकृतायां चारुवेषनारीयुगलपृष्ठे यः कश्चित्पुमान् समेष्यति, स तव सुतानां भर्ता
भविष्यति. इति निगद्य स लंबोदरस्तिरोदधे. सा सप्तमदिवसरात्रिरथैव वर्तते, अतः कौतुकविलोकनाय तत्र गम्यते, अयं निवासपादपश्च