SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ॥ ३॥ श्रुत्वा पुरंदरो दध्यौ, अहो मम पुत्रस्यैतस्याः पाणिग्रहणाभिलाषो वृथैव, शैशवेऽपि यस्या वाण्येवंविधा कर्कशास्ति सा यौवनोन्मत्ता सती प्रियस्य कथं सुखदा भविष्यति ? पुरंदरः श्रेष्ठी यावदेवं चिंतयन्नस्ति तावद्रत्नसारेण भणितं, इयं मत्पुत्री मुग्धास्ति, वाच्यावाच्यं च किमपि न जानाति, तदस्याः प्रजल्पितं मनसि नानेतव्यं. किंच हे श्रेष्ठिनहं तथेमां बोधयिष्यामि यथासौ त्वत्पुत्रं परिणेष्यति. इति श्रुत्वा पुरंदरस्ततः श्रीपुण्यसार समुत्थाय स्वगृहमागत्य पुत्र प्रत्यवादीत्, हे वत्स ! सा कन्या तब योग्या नास्ति, यतः - कुगतां विगतस्नेहां । लज्जाशीलकुलोज्झितां ॥ चरित्रं अतिप्रचंड दुस्तुंडां। गृहिणीं परिवर्जयेत् ॥१॥ पित्रेत्युक्ते पुण्यसारः प्राह हे तात ! यदीमां कन्यामहं परिणयामि तदाहं सत्यप्रतिज्ञो भवामि, नान्यथेति निगय स बुद्धिमान् पुण्यसारस्तल्लाभायापरोपायं व्यचिंतयत्, तदैकवारं प्रतिवचनात् स्वकीयां कुलदेवीं सप्रभावां श्रुत्वा शुभवासरे कुसुमनैवेद्यधूपविलेपनादिभिस्तां समभ्यर्च्य विनयतत्पर इति प्रार्थयामास, हे देवि ! यया तुष्टया श्रेष्ठिनः पुरंदरस्याहं पुत्रो दत्तः By:सा त्वं मम समीहितं चेन पूरयसि तहं कथं निर्मितः ? हे मातस्तदाहमतः स्थानादुत्थास्ये तदा च भोक्ष्ये, यदा त्वं मद्वांछितं पूरयिष्यसि. एवं प्रतिज्ञायां कृतायामेकेनोपवासेन सा कुलदेवी तुष्टा प्रोवाच हे वत्स ! शनैः सर्व भव्यं भविष्यति. त्वं चिंता मा कुर्याः ? इत्युक्ते : हृष्टचित्तः सन् पुण्यसारः पारणकं कृत्वा जनकानुज्ञयाऽविशिष्टकलाभ्यासं विदधे, यावता कलाभ्यासं कृत्वा स संप्राप्तयौवनो बभूव तावता दैवयोगेन यूतक्रीडारतो बभूव, बल्लभत्वेन पितृभ्यां विनिवारितोऽपि स द्यूतव्यसनान निवर्तितः. एकदा लक्षमूल्यं नृपाभरणं श्रेष्ठिगृहान् गृहीत्वा लक्षे हारिते सति पुण्यसारेण यूतकाराणां प्रदत्तं. अथ कियता कालेन राज्ञा तदाभरणं याचितं, तदा श्रेष्ठिना तत्समर्पणाय स्थानकं विलोकितं, किंतु तत्र नृपाभरणं न दृष्टं, तदा मनसि चिंतितं नूनमेतदाभरणं मत्पुत्रेण पुण्यसारेण गृहीतं भविष्यति. गुप्तस्थानस्थितं वस्तु । Kनापरः कोऽपि ग्रहीतुं समर्थः, तद्गतं ज्ञात्वा श्रेष्ठिना ध्यातं-यदर्थ खिद्यते लोकै-यत्नश्च क्रियते महान् ॥ तेऽपि संतापदा एवं । दुःपुत्रा हा भवंत्यहो ॥१॥ इति विमृश्य पुनः श्रेष्ठिना चिंतितं नूनं तेन दुरात्मना कापि तदाभरणं यूतकारपार्श्वे हारितं भविष्यति, तस्मान्मयायं 3. पुत्रो गृहानिष्कासनीय एव, पुत्ररुपेणायं वैरी ज्ञेयः. एवं चिंतयित्वा स पुत्रसमीपे समागत्य नृपाभरणस्वरूपं पप्रच्छ, तदा तेन पुत्रेणापि KAKEKREKKERLINE
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy