SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीपुण्यसार चरित्रं ॥ २ ॥ रत्नसारश्रेष्ठिपुत्री रत्नसुंदर्यभिधा प्रवररूपधारिणी बभूव, सापि तस्यैव कलाचार्यस्य संनिधौ तेन पुण्यसारेण सह कलाभ्यासं कुरुते स्म. महिलास्वभावेन चापल्यं दधाना सा रत्नसुंदरी तेन पुण्यसारेण समं विवादं कुरुते . एकदा रुष्टेन पुण्यसारेण तां प्रति प्रोक्तं, हे बालिके ! यद्यपि त्वं पंडितंमन्या कलावती च वर्तसे, तथापि मया सह तब विवादो न युक्तः, यतस्त्वं पुरुषस्य गृहे दासी भविष्यसि। तेनेत्युक्ते सा प्राह अरे ! ययहं दासी भविष्यामि तर्ह्यपि कस्यचिन्महाभाग्यवतो २ ॥ २ ॥ नरस्य भविष्यामि, परं हे मूढ ! तव न भविष्यामि तयेति निगदिते पुण्यसारः प्रोचे, रे वृथाभिमानिनि ! यद्यहं बलादपि त्वां परिणीय मदीयां किंकरीं करोमि तदाहं निश्चयेन नरः, इति श्रुत्वा भूयः साब्रवीत् रे मूर्ख ! बलात्कारेणान्यस्य कस्यापि स्नेहो न जायते, तर्हि रे दंपत्योस्तु कथं जायते ? इति परस्परं विवादं कृत्वा पुण्यसारो लेखशालायाः स्वगृहे गत्वा रोषेण च म्लानवदनो भूत्वा शय्यायां सुप्तः इतः पुरंदरश्रेष्ठी भोजनवेलायां गृहे समाययौ, तदा पुत्रस्य तचेष्टितं दृष्ट्वेति पुष्टं, हे वत्स ! अय त्वं श्यामवदनः कथं वर्तसे ? एवं महाग्रहेण पृष्टः स प्राह हे तात ! रत्नसारश्रेष्ठिपुत्रीं रत्नसुंदरीं यदि मम परिणाययसि तदाह स्वस्थो भविष्यामि, नान्यथा तदा श्रेष्ठिना जल्पितं रे वत्स ! अद्यापि त्वं बालोऽसि, अतः संप्रति कलाभ्यासं कुरु, पश्चाद्विवाहसमये च तस्याः पाणिग्रहणं कुर्याः पुनः पुत्रेण भणितं, हे तात ! तत्पितुः पार्श्वे मदर्थं सांप्रतमेव त्वं यदि तां याचिष्यसे तदाहं भोक्ष्ये, नान्यथा तेनेत्युक्ते श्रेष्ठिना तद्वचः प्रतिपय तं च संबोध्य भोजयित्वा स्वयं च भुक्त्वा स्थितः, ततः स्वजनपरिवृतः स पुरंदरश्रेष्ठी रत्नसारश्रेष्ठिसदनं त्यायौ. तदा स रत्नसारश्रेष्ठयप्यभ्युत्थानासनदानस्वागतप्रश्नपूर्वकं सविनयं प्रोवाच भो श्रेष्ठिवर्य ! समागमनकारणं ब्रूत, तदा पुरंदंरो जगाद - हे श्रेष्ठिन् ! मत्पुत्रार्थे त्वत्सुतां रत्नसुंदरीं याचितुं वयं समागताः इति श्रुत्वा रत्नसारः प्राह, इयं कन्यावश्यं मया त्वत्सुतायैव देया, एतद्विषये किं कथ्यं १ भवद्वचनं मे प्रमाणमेव, कन्या तावत्कस्मैचिदपि दातव्यैव, परं यदि यूयं याचितारस्तर्हि किं विलोक्यते ? यावद्रत्नसारश्रेष्ठिनेति निगदितं तावत् पितुः समीपे स्थिता सा बालिका सहसैवं बभाषे हे तात! अहं तस्य पुण्यसारस्य गेहिनी न भविष्यामि तद्वाक्यं
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy