SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीपुण्यसार चरित्रं ॥ १ ॥ * ॥ श्री जिनाय नमः ॥ ॥ श्री प्रेम-भुवनभानु-पद्म-सद्गुरुभ्यो नमः ॥ ॥ अथ गद्यबद्धं श्रीपुण्यसारचरित्रं प्रारभ्यते ॥ (कर्ता श्रीभावचंद्रसूरि :) अत्रैव भरतक्षेत्रे नानाश्चर्यसमलंकृतं गोपालयनामकं पुरं विद्यते, तत्र राजमान्यो धर्मैकनिष्ठो महाजनमुख्य: पुरंदरनामा श्रेष्ठी बभूव तस्य बहुगुणाश्रिता पुण्यश्रीनाम्नीगेहिन्यासीत् परं तयोः किमपि संतानं नाभवत्. अथ सा श्रेष्ठी पुत्रवांछां कुर्वन् स्वजनैरभ्यर्थितोऽपि तस्यां निविडस्नेहत्वादन्यां नारीं न परिणीतवान्, एकदा स संतानार्थी सकलत्रः कुलदेवीं समभ्यर्च्चति प्रोवाच, हे कुलदेवते ! सर्वैरप्यस्मत्पूपूर्वजैर्मयापि चेहलोकसुखार्थं सर्वदा त्वं समाराधिता, अथ पुत्रं विना मयि परलोकं गते त्वत्पूजां कः करिष्यति ? अतस्त्वमवधिज्ञानेन ज्ञात्वा कथय मम संतानं भविष्यति न वा ? तेनेत्युक्ते सा प्राह, भो श्रेष्ठिन् ! कियत्यपि काले गते पुण्यं कुर्वतस्तव निश्चयेन पुत्रो भविष्यति तन्निशम्य हृष्टः स श्रेष्ठी कुलक्रमायातं धर्मं विशेषेण चकार एवं च कुर्वतोस्तयोरेकदा कश्चित् पुण्यवान् जीवस्तस्याः पुण्यश्रियाः कुक्षौ चंडस्वप्नपूर्वकं पुत्रत्वेन समुत्पन्न. प्रातः समये च तया तत्स्वप्नः स्वभर्त्रे निवेदितः, तदा श्रेष्ठिना तत्स्वप्नं स्वबुद्ध्या विचार्य स्वभार्यायै सुपुत्रप्राप्तिः कथिता, तद्वचनेन साप्याह्लादिता. ततः क्रमेण परिपूर्णसमये शुभवेलायां शुभलक्षणः पुत्रो जातः, तस्य जन्मनि पित्रा महोत्सव : - कृतो दीनदुः स्थितानां च वाछितं दानं प्रदत्तं. अयं पुण्येन प्राप्तः, अतः कारणात् पित्रा सर्वजनसमक्षं तस्य पुण्यसार इति नाम विदधे. धात्रीभिर्लाल्यमानोऽसौ क्रमेण पंचवार्षिको जनकेन महोत्सवपूर्वकं प्रवरपंडितसमीपे कलाभ्यासार्थं लेखशालायां मुक्तः, इतश्च तत्रैव नगरे ॥ १ ॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy