SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ॥१३॥ सुपात्रदान मेघनादराज मदन कथा ॥१३॥ नमस्कृतो नाद्य मया जिनेशः, प्रयामि नूनं नियमोऽस्ति यस्मात् । करं समाच्छादय मे पटेन, प्रक्षालिते गच्छति यद्रसोऽयम् ॥१॥ तदनु धन्या दध्यौ-एकवारमपि देवतानां कृतः प्रणिपातो दिनकृतदुरितविध्वंसनाय भवति, नियमे गृहीते भवशतसहस्रपातकानि प्रलीयन्तेऽस्य. मद्भर्तुर्महती नियमदृढता तथा सहजकार्पण्येनान्नरसपरिहारे कातरोऽपि च, परमेवंविधोऽपियदिनियमबद्धोऽयजिनगृहे यास्यति तदा कदाचिदधिष्ठायकसुरः प्रत्यक्षोऽपिभावी, यदद्य मया स्वप्नेऽधिष्ठायकदेवप्रसन्नताभर्तुर्दृष्टेतिस्वान्ते विमृशन्तीपटेनतथा तंसमाच्छाद्यप्रोवाच-प्राणेश! देवप्रासादान्तः कोऽपि तव किमपि कथयति तदा मां पृच्छेरिति। ततस्तथाभूतकरः सः यावात्प्रासादे गत्वा जिनं नत्वा पश्चाद्वलितस्तावता तस्य नियमदायेण तुष्टोऽधिष्ठायकः । प्राह-भो भो ! तव नियमेन तुष्टोऽस्मि, याचस्व किश्चन स प्रोवाच-यावताऽहं भायाँ पृष्ट्वा समागच्छामि तावता प्रतीक्षस्व, देवोऽवादीत्भद्र ! याहि, शीघ्रमागच्छे: तावताऽत्राहं स्थितोऽस्मि ! ततो धनराजःप्राप्तराज्य इव हृष्टः स्वगृहमागत्य प्रियां प्राह-तुष्टोऽद्य श्रीजिनदेवः कथय किं याचे, साजगाद१६ स्वामिन् ! सम्पन्नाः सर्वेऽपि नौ मनोरथाः प्राप्तं त्रिभुवनस्यापि साम्राज्यं, प्राणेश ! हस्तस्थैव शमैकराजधानी मुक्तिलक्ष्मीः तव, वशवर्त्तिन्यो ३९ भाविन्योऽतःपरमष्टौ महासिद्धयः ते, याहि, शीघ्रं प्रार्थय श्रीभगवन्तमहन्तं यथा हे जिनराज ! मम पापप्राहरिकान् सर्वान् दूरीकुर्विति । ततः प्रियादेशवशवर्ती जगाम जिनालयं पुनरपि तथैव धनराजः क्षिप्रखरटितकरः पुनः प्रणिपत्य ययाचे, भगवन् ! यदि प्रसन्नस्तर्हि मदीयान् पापप्राहरिकान् १६ दूरीकुरु कुरुच प्रसादं। ततः सन्तुष्टेन जिनाधिष्ठायकसुरेण प्रोक्तं-भद्रं ! तथा तव भविष्यतीति, संदेहं मा कार्षीः। तदनु धनराजः स्वगृहमागतः, भार्या 38 ३६ दध्यौ पापप्राहरिकाऽस्य गतास्तर्हि विलोकयामि किं कर्ता, एवमेवानं भोक्तुमुपविशति नवेति यावञ्चिन्तयति तावता धनराजः सञ्जातविवेकः ३६ कथयामास, प्रिये ! अन्नरसाशुचिर्मम हस्तस्तथा बहिरभ्यटितश्चगमनाऽऽगमनेन तेन समानय जलं यथा प्रक्षालयाम्येनं करं अशुचिमिति। धन्यया हृष्टया तथाकृतं ततः प्रक्षालितकरकमलः स भुक्तवान् । धन्या दध्यौ नूनं फलितं भाग्यं यदेतस्य पापप्राहरिकाः गताः, कियानपि विवेकः समायातः
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy