SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ॥११॥ वेश्यया कथितं तर्हि तु त्वं मम भ्रातृजायासि, कथमत्र स्थिता ? मंत्री तु मद्गृहे प्राप्तः, तेन चाहं तवाकारणार्थं प्रेषितास्मि, ततस्त्वमेहि मया की सार्द्ध मे मन्दिरै, ततः सा सरलस्वभावतया तद्गृहे गता.-नात्यन्तसरलैर्भाव्यं गत्वा पश्य वनस्पतिं ।। सरलास्तत्र छिद्यन्ते । कुब्जास्तिष्ठन्ति । पादपाः ॥५२॥ तया च सा निजावासे सप्तमभूमौ स्थापिता. ..' Pos अथ सा वेश्यां प्रति पृच्छति क मे भर्ता ? सा प्राह-अत्र तव बहवो भर्तारः समायास्यंति इत्युक्त्वा तया स्वकुलाचारः प्रोक्तः, तदा तदा कामकुंभ कन्य कन्यया चिंतितं, हा अथ मया कथं स्वशीलं रक्षणीयं ? यतः-शीलं नाम नृणां कुलोन्नतिकरं शीलं .परं भूषणं । शीलं ह्यप्रतिपाति वित्तमनघं कथा शीलं सुगत्यावहं ॥ शीलं दुर्गतिनाशनं सुविपुलं शीलं यशःपावनं । शीलं निर्वृतिहेत्वनंतसुखदं शीलं तु कल्पद्रुमः ॥५३॥ अथ तया ॥११॥ स्वशीलभंगभयादपवरके प्रविश्य कपटानि दत्तानि. तच्छीलप्रभावाच्च तानि कथमपि न समुद्घटंति, अथ सा प्राक्परिणीता मन्त्रिपत्नी विनयसुंदर्यपि श्रीदत्तकुभंकारगृहस्थिता केनापि कामिना राजपुत्रेण हास्यादिना पराभूता स्वशीलरक्षायै तथैव स्थितास्ति. इतोऽयं व्यतिकरो परराजलोकैतिः, ततः स्वनगरानर्थभीतेन राज्ञा पटहोद्घोषणा कारिता यत् यः कश्चिदेतत्कपाटत्रयमुद्घादयिष्यति, कन्यात्रयं च वादयिष्यति तस्य दिर राजा स्वराज्यार्द्ध राजकन्यां च दास्यति । - इतः स मन्त्री निजनिवासार्थं स्थानं विलोक्य भोजनं च गृहीत्वा यावत्तत्रोपवने समागतस्तावत्तेन तत्र निजभार्या न दृष्टा. तदा विह्वलः सन् स नगरमध्ये भ्रमितुं लग्नः, इतस्तेन सा पटहोद्घोषणा श्रुता, व्यतिकरं च विज्ञाय पटहं स्पृष्ट्वा बहुजनपरिवृतो मन्त्री कुम्भकारगृहे समागतः, TY तत्र च द्वारपाचँ समागत्य तेन पृथ्वीभूषणनगरनिर्गमनादारभ्य गंभीरपुत्राप्तिविनयसुन्दरीदेवकुलमोचनावधि सर्वोऽपि वृत्तान्तो गदितः, तत् श्रुत्वा ] तूर्ण विनयसुन्दर्या कपाटावुद्घाटितौ, उपलक्षितश्च मन्त्री, ततः श्रीयुगादिदेवप्रासादे समागत्य प्रवहणचलनादारभ्य समुद्रांतःपतनं यावत्तेन ससंबन्धः प्रोक्तः तदा रत्नवत्यापि स्वरेण स्वपतिमुपलक्ष्य कपाटावद्घाटितौ. ततोऽसौ मन्त्री वेश्याया गृहे समागत्य फलकप्राप्तितः समुद्रतरणादारभ्य तनगरप्राप्तिस्था-नविलोकनभोजनग्रहणनिमित्तं नगरमध्यागमनं यावद्वृत्तांतमुक्तवान् तदा तया तृतीययापि तथैव मन्त्रिणमुपलक्ष्य कपाटावुद्घाटितौ. 求求求求或近海
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy