________________
॥११॥
वेश्यया कथितं तर्हि तु त्वं मम भ्रातृजायासि, कथमत्र स्थिता ? मंत्री तु मद्गृहे प्राप्तः, तेन चाहं तवाकारणार्थं प्रेषितास्मि, ततस्त्वमेहि मया की सार्द्ध मे मन्दिरै, ततः सा सरलस्वभावतया तद्गृहे गता.-नात्यन्तसरलैर्भाव्यं गत्वा पश्य वनस्पतिं ।। सरलास्तत्र छिद्यन्ते । कुब्जास्तिष्ठन्ति ।
पादपाः ॥५२॥ तया च सा निजावासे सप्तमभूमौ स्थापिता. ..'
Pos अथ सा वेश्यां प्रति पृच्छति क मे भर्ता ? सा प्राह-अत्र तव बहवो भर्तारः समायास्यंति इत्युक्त्वा तया स्वकुलाचारः प्रोक्तः, तदा तदा कामकुंभ कन्य
कन्यया चिंतितं, हा अथ मया कथं स्वशीलं रक्षणीयं ? यतः-शीलं नाम नृणां कुलोन्नतिकरं शीलं .परं भूषणं । शीलं ह्यप्रतिपाति वित्तमनघं कथा
शीलं सुगत्यावहं ॥ शीलं दुर्गतिनाशनं सुविपुलं शीलं यशःपावनं । शीलं निर्वृतिहेत्वनंतसुखदं शीलं तु कल्पद्रुमः ॥५३॥ अथ तया ॥११॥ स्वशीलभंगभयादपवरके प्रविश्य कपटानि दत्तानि. तच्छीलप्रभावाच्च तानि कथमपि न समुद्घटंति, अथ सा प्राक्परिणीता मन्त्रिपत्नी
विनयसुंदर्यपि श्रीदत्तकुभंकारगृहस्थिता केनापि कामिना राजपुत्रेण हास्यादिना पराभूता स्वशीलरक्षायै तथैव स्थितास्ति. इतोऽयं व्यतिकरो परराजलोकैतिः, ततः स्वनगरानर्थभीतेन राज्ञा पटहोद्घोषणा कारिता यत् यः कश्चिदेतत्कपाटत्रयमुद्घादयिष्यति, कन्यात्रयं च वादयिष्यति तस्य दिर
राजा स्वराज्यार्द्ध राजकन्यां च दास्यति । - इतः स मन्त्री निजनिवासार्थं स्थानं विलोक्य भोजनं च गृहीत्वा यावत्तत्रोपवने समागतस्तावत्तेन तत्र निजभार्या न दृष्टा. तदा विह्वलः सन् स नगरमध्ये भ्रमितुं लग्नः, इतस्तेन सा पटहोद्घोषणा श्रुता, व्यतिकरं च विज्ञाय पटहं स्पृष्ट्वा बहुजनपरिवृतो मन्त्री कुम्भकारगृहे समागतः, TY तत्र च द्वारपाचँ समागत्य तेन पृथ्वीभूषणनगरनिर्गमनादारभ्य गंभीरपुत्राप्तिविनयसुन्दरीदेवकुलमोचनावधि सर्वोऽपि वृत्तान्तो गदितः, तत् श्रुत्वा ]
तूर्ण विनयसुन्दर्या कपाटावुद्घाटितौ, उपलक्षितश्च मन्त्री, ततः श्रीयुगादिदेवप्रासादे समागत्य प्रवहणचलनादारभ्य समुद्रांतःपतनं यावत्तेन ससंबन्धः प्रोक्तः तदा रत्नवत्यापि स्वरेण स्वपतिमुपलक्ष्य कपाटावद्घाटितौ. ततोऽसौ मन्त्री वेश्याया गृहे समागत्य फलकप्राप्तितः समुद्रतरणादारभ्य तनगरप्राप्तिस्था-नविलोकनभोजनग्रहणनिमित्तं नगरमध्यागमनं यावद्वृत्तांतमुक्तवान् तदा तया तृतीययापि तथैव मन्त्रिणमुपलक्ष्य कपाटावुद्घाटितौ.
求求求求或近海