________________
कामकुंभ
॥१६॥
एवं तात्रयोऽपि भार्याः स्वपतिमासाद्य स्वस्ववृत्तांतं मन्त्रिणे कथयामासुः प्रमुदितेन राज्ञापि निजराज्याई स्वकन्या, च मन्त्रिणे दत्ता. अथक मन्त्रिणा राज्ञे सागरदत्तस्य वेश्यायाश्च वृत्तांतो निवेदितः, तदा राज्ञा सागरदत्तमाकार्य मन्त्रिसत्कं सर्व द्रव्यादिकं मन्त्रिणे दापितं, अन्यायकारिणस्तस्य च चीरदण्डो दत्तः, तदा दयालुना मन्त्रिणा नृपतिपादयो गित्वा स जीवन्मोचितः, अथ राज्ञा वेश्याया अपि सर्व धनादि गृहीत्वा तत्कर्ण नासिकाछेदं च कारयित्वा स्वदेशात्सा बहिनिष्कासिता, अथ मन्त्री ताभिश्चतसृभिर्जायाभिः सह
दोगुन्दकदेववद्विषयसुखान्युपभुज्जानस्तत्र कियद्दिनानि सुखेनास्थात्, अथैकदा पाश्चात्य- रात्रौ स धर्मबुद्धिमंत्री जागरितः सन् कथा पापबुद्धिनृपकृतापमानादि स्मृत्वा तस्य पुण्यफलदर्शनार्थं प्रभाते निजस्त्रीभिर्युतो महता सैन्येन पृथ्वीभूषणनगरं प्रति चचाल, परचक्रमागतं श्रुत्वा ॥१६॥
पापबुद्धिनपो गोपुरद्वाराणि दढं पिधाय नगरमध्ये एव स्थितः, तदा मन्त्रिणा नृपं प्रति दतः प्रेषितः, दुतेन चागत्य पापबुद्धिनपायोक्तं- हे राजन् ! मम स्वामी वदति यन्मया सार्द्ध युद्धं कुरु, नो चेन्मुखे तृणं गृहीत्वा नगरानिर्गत्यात्रागच्छ, तत् श्रुत्वा राज्ञोक्तं-प्रभाते युद्धं करिष्ये. प्रातः स पापबुद्धिर्नृपः सर्वबलेन युतो युद्धाय बहिर्निर्गतः, द्वयोः सैन्ययोयुद्धे जायमाने सति धर्मबुद्धिमन्त्री पापबुद्धिनृपं बद्ध्वा प्रोक्तवान्-हे पट पिर नृप ! किं त्वं मामुपलक्षयसि ? राज्ञोक्तं-हे देव ! त्वामादित्यमिव को न वेत्ति ? मन्त्रिणोक्तमेवं न विशेषलक्षणेनोपलक्षयस्व ? राज्ञोक्तंकी नोपलक्षयामि, मन्त्रिणोक्तं-सोऽहं धर्मबुद्धिस्तव धर्मफलदर्शनायागतोऽस्मि. अथ त्वं वद ? किं धर्मोऽस्ति वा न ? इत्युक्त्वा मन्त्रिणा स राजा पर
धर्मफलविषये दृढीकृतो मुक्तश्च. ततस्तयोः प्रमोदः समुत्पन्नः पापबुद्धिनृपस्यापि पुण्यफलं दृष्ट्वा धर्मोपरि भावो जातः, ततः तौ द्वावपि तत्रैव पर
नगरे सुखेन राज्यं चक्रतुः । • कियता कालेन केवलज्ञानिमुनिं वनपालमुखादुपवने समवसृतं श्रुत्वा नृपसचिवादयस्तं वंदनार्थ समागताः, तत्र केवलिनाऽपीत्थं धर्मदेशना
प्रारब्धा- "भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं । माने म्लानिभयं जये रिपुभयं वंशे कुयोषिद्भयं ॥ दास्ये स्वामिभयं गुणे खलभयं काये कृतांताद्भयं सर्व नाम भयं भवेदिह नृणां वैराग्यमेवाऽभयं ॥५४॥ यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा । यावचेंद्रियशक्तिरऽप्रतिहता