SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ॥१७॥ यावत्क्षयो नायुषः ॥ आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा-नादीप्ते भुवने च कूपखननं प्रत्युद्यमः कीदृशः ? ॥५५॥ दःखं र स्त्रीकुक्षिमध्ये प्रथममिह भवेद्गर्भवासे नराणां । बालत्वे चापि दुःखं मललुलितवपुःस्त्रीपयःपानमिदं । तारुण्ये चापि दःखं भवति विरह वृद्धभावोऽप्यसारः । संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥५६॥ निद्रव्यो धनचिंतया धनपतिस्तद्रक्षणे चाकुलो । निःस्वीकस्तदुपायसंगतमतिः श्रीमानपत्येच्छया प्राप्तस्तान्यखिलान्यपीह सततं रोगैः पराभूयते । जीवः कोऽपि कथंचनापि नियतं प्रायः सदा कामकंभRदु:खितः ॥५६॥ विलंबो नैव कर्त्तव्य आयुर्याति दिने दिने ॥ न करोति यमः क्षांति-धर्मस्य त्वरिता गतिः ॥५७।। इति देशनाश्रवणानन्तरं रणात शनापणानत कथा राज्ञा पृष्टं, हे भगवन् मया पूर्वभवे किं कर्म कृतं ? येन मम धर्मोऽत्र नाऽभीष्टो जातः, सचिवेन च कीदृशं कर्म कृतं ? येनेदृशी महती ऋद्धिस्तेन ॥१७॥ प्राप्ता, ततः केवली प्राह-पूर्वभवे युवां सुन्दरपुरन्दरनामानौ भ्रातरावभवतां, सुन्दरस्तु मिथ्यात्वमोहितत्वादज्ञानकष्टकर्ता तापसो जातः, पुरन्दरस्तु जैनसाधुसंगत्या तदुपदेशानुसारेण जिनप्रासादं कारयितुं प्रारम्भं कृतवान्, टि अर्द्धनिष्पन्ने च जिनप्रासादे तेनैवंविधः संशयः कृतो, यन्मया बहुसहस्रद्रव्यव्ययं कृत्वा प्रासादः कारयितुं प्रारब्धोऽस्ति. परमेतन्निर्मापणेन पर प्रीमम किमपि फलं भविष्यति न वा ? इति संशयकरणानन्तरं पुनस्तेन चिंतितं, हा मया व्यलिकं ध्यातं, मम प्रासादनिर्मापणफलं भविष्यत्येव, पर र इति विचिंत्य तेन संपूर्णभावेन स जिनप्रासादः सम्पूर्णीकृतः, आयुषः क्षये च युवां द्वावपि मृतौ. सुन्दरजीवस्तु बह्वज्ञानकष्टाद्धिंसादिविधानेन त्वं पापबुद्धिर्नृपो जातः, पुरंदरजीवस्तु श्रीजैनधर्मप्रसादादिबप्रतिष्ठातीर्थयात्रागुरुभक्तिसाधर्मिकवात्सल्यपौषधशालाऽनेकदीनदानादि पुण्यं कृत्वा । त्वं समृद्धिवान् धर्मबुद्धिनामा मन्त्री जातः, तत् श्रुत्वा तौ द्वावपि दीक्षां गृहीत्वा तपस्तप्त्वा चारित्राधाराध्य केवलज्ञानमासाद्य मोक्षं जग्मतुः, ॥ इति श्रीधर्मपरीक्षायां पापबुद्धिराजा धर्मबुद्धिश्च मन्त्री, तत्सम्बन्धिनी - ॥कामकुंभकथा सम्पूर्णा ॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy