SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ॥en मृगावतीहृतिकृते रुद्धः शतानीकराट्, प्रापान्तं निजरक्षणाय विदधेऽनेहोविलम्बस्तया । प्राप्ते वीरजिने व्रतं तु जगृहुः प्रद्योतपट्टप्रिया, अष्टौ *सा च मृगावती ननु गता हा मूलनाशी स्मरः ॥१६२॥ विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिरंसया । कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः *॥१६३॥" (पञ्चभिः कुलकं) एवं बहुपदेशेऽपि, नाबुध्यत धनो यदा । तदा ब्यचिन्तयचित्ते, इत्थं सौभाग्यमञ्जरी ॥१६४॥ पञ्चापत् प्रापितः *पश्चा-द्राज्यं भावि ध्रुवं मम । ताम्रलिप्त्यां लघुभ्राता, राजास्तीत्याह मे पतिः ॥१६५॥ जीवनस्ति स निस्तीर्ण-व्यापद्भावी स भूपतिः । पालगोपाल स्वभ्रातृमिलनार्थं च, ताम्रलिप्त्यां समेष्यति ॥१६६॥ भावी ममापि तद्योगः, कुर्वे तत् कालयापनम् । वणिजं विप्रतार्थेनं, पश्चादपि मृतिर्विधेः कथा ॥१६७।। ध्यात्वेति सा धनं प्राह, रीतिरेषास्ति नः कुले । दत्ते तच्छ्रेयसे दानं, नारी पत्यौ मृते सति ॥१६८॥ ततः पत्यन्तरं कुर्या-दन्यथा llell *स्यादमङ्गलम् । नार्याः पत्यन्तरस्यापि, मरणान्तं न संशयः ॥१६९॥ वर्षमेकं मया दानं, दास्यते श्रेयसे सदा । ततो भणिष्यते यच, *युष्माभिस्तत्करिष्यते ॥१७०॥ तावत्त्वया मम ग्राह्यं, न नामापि शुभार्थिना । तयेत्युक्तं प्रपयेति, स्थितः श्रेष्ठी प्रमोदभाक् ॥१७१।। ताम्रलिप्ती पुरीं प्राप्य, बहिः सत्रगृहस्थिता । परीवारयुता दत्ते, दानं सौभाग्यमञ्जरी ॥१७२॥ इतश्च पालं मज्जन्तं, स्मृतो भेकसुरोऽनयत् । भेकरूपः स्वपृष्ठे तं, प्रापयित्वाम्बुधेस्तटम् ॥१७३॥ इति द्वितीया विपत् ॥ र कस्यचित् सार्थवाहस्य, मार्गेऽथ मिलितोऽन्यदा। तेन तद्गुणहृष्टेन, स्थापितो निजसन्निधौ ॥१७॥ पालस्य रूपमालोक्य, सार्थवाहस्य वल्लभा। रजन्यां प्रार्थयामास, हावभावविधायिनी ॥१७५।। यदा न मेने तद्वाक्यं, परनारीपराङ्मुखः । विलक्षीभूतचित्ता सा, तदा बुम्बारवं व्यधात् ॥१७६॥ मच्छीलखण्डनाशङ्किः, कोऽयं सम्यग्विलोक्यताम् । पालो निगृह्यतामेष, मां बलेन व्यडम्बयत् ॥१७७॥ अशस्त्रान् वणिजो हन्मि, किं वा नेति विलम्बवान् । आगत्य सहसा सार्थ-जनैः पालो न्यबध्यत ॥१७८॥ प्रहारा यत्र यत्राङ्गे, मुक्तास्तैस्तत्र तत्र ते । १. काल-समय. KESH
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy