SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ शीलवती कथा ॥ ५ ॥ ॥ ५ ॥ B * सगौरवम् । श्रेष्ठिनं स्वगृहे नीत्वा भोजनाद्यैरुपाचरत् ॥ ७९ ॥ साग्रहं स्थाप्यमानोऽपि तेन श्रेष्ठी तु सोत्सुकः । प्रतस्थे सबधूकस्त *त्क्लृप्तवस्त्रादिसत्कृतिः ||८०|| सम्प्राप्तप्रान्तरवृक्ष- च्छायायाममुचद्रथम् । भुक्त्वा तदुपरि श्रेष्ठी, क्षणं श्रान्तश्च सुप्तवान् ||८१|| वधूरपि * पितुर्गेहं, ततोऽभ्यर्णं विजानती। शुभाचारा स्वकर्माप्ति-हृष्टा भोक्तुमुपाविशत् ॥८२॥ करीरस्तम्बमारूढ -स्तावता करटोऽरटत् । तद्भाषामुपलभ्येह, 8 * किं रे ! करकरायसे १ ।।८३|| श्रुत्वेति चिन्तयामास, श्रेष्ठी बातकिनी यसौ । दुराचारा नराभावाद्, भाषते शकुनैरपि ॥८४॥ * करम्भकालोक-जातोत्कण्ठे रटत्यलम् । विमृश्यावसरं दूरं, सती निःशंकमाख्यत ||८५ || वियुक्ता दुर्नयेनाहं, पत्युरेकेन रे द्विक ! पित्रोरपि द्वितीयेन, कृतेन न मिलामि तु ॥ ८६ ॥ जागरूकस्ततः श्रेष्ठी, साभिप्रायमिदं वचः । श्रुत्वा पप्रच्छ किं वत्से ! दुःखिन्येवेत्युदीर्यते ॥८७॥ > साऽभ्यधाद्वच्मि नो किञ्चित् श्रेष्ठी प्राह श्रुतं मया । निर्बन्धात् तेन पृष्टा सा, जगौ निःशंकमानसा ॥८८॥ ततोऽहं वच्मि यत्किञ्चित्, तत्सत्यं त्वमवेहि वै । दोषाय मे गुणा एव, जाताश्चन्दनवद्यतः ॥ ८९ ॥ छेदोद्घर्षणमातपप्रसहनं यन्निर्दयोन्मूलनं, तीक्ष्णैकक्रकचेन पाटनमहो ! यद् भोगिभिर्वेष्टनम् । कष्टं चन्दनपादपेन युगपत्प्राप्तं गुणेभ्यः फलं, केषांचिद् गुणिनां गुणो विधिवशात्क्लेशाय नाशाय च ॥ ९० ॥ बाल्ये बन्धूपरोधेन, सर्वशास्त्रशिरोमणि । अहमध्यैयि मूढात्मा, शास्त्रं पक्षिरुताह्वयम् ॥ ९१|| गिरा गारुडिकस्येव, सर्पदष्ट इव क्षणात् । उत्थाय रथतः श्रेष्ठी, द्रुतं तत्पार्श्वमीयिवान् ।।९२।। तदाहं हंत निर्भाग्या, निशीथे तब जाग्रतः । श्रुत्वा गोमायुकान्ताया, ध्वनितं द्रुतमुत्थिता ॥ ९३ ॥ घटमादाय मूर्ध्नाऽगां, नदीं तीर्त्वा च तेन ताम् । अदां मृतकमाकृष्य, शिवायै जलमध्यतः ||९४ ॥ तत्कटीतटसंटंकीन्यादायाभरणान्यहम् । अनर्घ्याणि घटे क्षिप्त्वा, क्षिप्रं स्वगृहमागमम् ।। ९५ ।। निवातानि महीपीठे, सन्ति तानि तथैव च । अनेन दुर्नयेनाह★ मियतीं भुवमासदम् ॥९६॥ काकस्तु वक्त्यसौ स्वर्ण-दशलक्षमितं निधिम् । करीराधः स्थितं लात्वा, करम्बं देहि मेऽधुना ॥ ९७ ॥ तदहं वच्मि रे काक !, दुर्विपाकमिदं वचः । मा पुनः पुनराचक्ष्व, क्षते क्षारमिवात्र मे ||९८|| ततः ससम्भ्रमं शीर्षं, कम्पयन् स्थविरो जगौ । १ करम्बो । २ शियाळ *
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy