SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ॥ कथा * किं वत्से ! सत्यमप्येतत् साऽवदत् संशयोऽत्र कः ? ॥९९॥ श्रेष्ठी तु चिन्तयामास, पश्यामि क्षणमात्रतः । करस्थे कंकणे यद्वा, * *क्रियते दर्पणेन किम् ? ॥१००॥ ततः परिकर बद्ध्वा, वृद्धस्तरुणवत्तदा । अयः कुद्दालमादत्त, करे कमललीलया ॥१।। काकाय स्वजनायेव, * * दापयित्वा करम्बकम् । स्वयं खनितुमारेभे, करीरस्तम्बमादरात् ॥२॥ प्रादुरासन् स्वर्णकुम्भाः, शीलवत्या गुणा इव । तस्या दोषा इव 8 शीलवती Rक्षिप्ता भूम्यन्तस्तेन रेणवः ॥३॥ अहो ! मूर्त्तिमती लक्ष्मीरेवासौ मद्गृहे वधूः । काचभ्रान्त्या मरकत-मिवावगणिता मया ॥४॥ ध्यायनिति रथे स्वर्ण-कलशान् सत्वरं न्यधात् । क्षमयामासिवांस्तां च, स्वापराधप्रकाशनात् ॥५॥ अभिनन्दतु वधूमेष, सद्मस्थद्रव्यसोत्सुकः । स्यन्दनं वालयामास, जितकासीव युद्धतः ॥६॥ वधूराख्यदिनोऽभ्यर्णा, मेव मेऽस्ति पितुर्गृहम् । तत्तात पित्रोः संगन्तु,-मुचितोऽवसरो वासी ॥७॥ व्यावर्तस्वाग्रहादस्मात्, कुलमुज्वलयाधुना । रथमारोह मे वत्से ! द्राग् पूरय मनोरथान् ॥८॥ सापि श्वशुरदाक्षिण्या,-इक्षचित्ता तथाकरोत् । श्रेष्ठी तु खेटयामास, रथं प्रमुदिताशयः ॥९॥ तत् पूर्वभणितस्सर्व, समन्वानः सकारणं पर्वतोपत्यकावास,- ग्रामपार्श्व समागतः ॥१०॥ जगाद मधुरं वत्से ! न ते निर्हेतुकं वचः उद्वसस्तदयं ग्रामः, कथमूचे जनाकुलः ? ॥११॥ साऽऽख्यत ख्यातमेवेदं, तात ! स्थानेन किं ? जनः । यत्रास्ति स्वजनः कोऽपि, तच्छ्न्य मपि सुंदरम् ॥१२॥ भवंतमागतं श्रुत्वा, यदत्र मम मातुलः । यच्चकार तथा तेना-स्माकं तेन जनाकुलः ॥१३॥ ततो हेतुशताश्लिष्टं, चाणक्यस्येव जल्पितम् ॥ वध्वा व्यवसितं सर्व, साभिप्रायमसौ विदन् ॥१४॥ क्रमेण संगतो मार्ग-जुषो वटतरोस्तले ॥ वधू पप्रच्छ किं वत्से !, छायाऽस्य मुमुचे तदा ? ॥१५॥ युग्मम् ॥ साऽऽह श्वशुर ! किं ॐ नेदं, श्रुतपूर्वमपि कचित् ? ॥ वायसचेवटारूढो, वनिताशिरसि प्रवेत् ॥१६॥ षण्मासाभ्यन्तरे पत्यु-स्तदापायो भवेन्महान् ॥ वृक्षमूले च सर्पादि-भवाया दोषराशयः ॥१७॥ युग्मम् ॥ तदस्तापायमाचीणं, वरं स्वाधीनकर्मणि ॥ परिहृत्य वटच्छाया-मतोऽस्थामहमातपे ॥१८॥ साधु साधु कुलाधारे !, सर्वभावविचक्षणे ! ॥ वृद्धत्वेन वयं वीत-मतयो बोधितास्त्वया ॥१९॥ श्लाघमानो वधूमित्थं, त्रपमाणः स्वकर्मणा ॐ OCOCOCOCOCOCOCCA8626) CHOCOCOCCOCOCOCOCK केरडो ।
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy