SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ शालवता कथा ॥ ७ ॥ 8॥ पुनः पप्रच्छ किं वीरः, सुकुट्टित इतीरितः ? ॥२०॥ अभ्यधत्त वधूस्तात !, तत्प्रहारा न सम्मुखाः ॥ प्रहारैः पृष्ठगैरेव, प्रणश्यन् 8 *कुट्टितो ह्यसौ ॥२१॥ श्रुत्वा चमत्कृतः श्रेष्ठी, तन्मत्या पुनरब्रवीत् ॥ पत्तनं श्लाध्यमेवैतत्, कथमुद्धसमभ्यधाः? ॥२२।। सावदत् सुवसेनापि, * *पत्तनेन किमत्र नः । यत्र स्वस्वजनो नास्ति, यो दृष्ट्वाऽऽलापयत्यपि ॥२३॥ यतः-स्वभावस्नेहसांद्रेण, विनैकेन प्रियात्मना। जनाकुलमपि * क्षोणी-पीठमाभात्यरण्यवत् ॥२४॥ सत्यमचे महाभागे !, मुगक्षेत्रमिदं कथम् ॥ परिपाकदशापन-मपि जग्धमुदाहरः ? ॥२५॥ व्याजहार ततो हारि-हारहूरानुकारगीः ॥ मुग्धा विदग्धगम्याथै, पश्य तातात्र संमुखम् ॥२६॥ भ्रामं भ्रामं कच्छभूमौ, कर्षकोऽसावितस्ततः ॥* रक्षानपेक्षया शम्बाः, स्वैरमश्राति यद् द्रुतम् ॥२७॥ तद् ध्रुवं द्रव्यमादत्त, वृद्धयासी व्यवहारिणः ॥ तेनात्र निरपेक्षात्मा, पूर्व जग्धमतोऽब्रवम् ० ॥२८॥ तमाकार्य ततः श्रेष्ठी, स्वयं पप्रच्छ विस्मितः ।। वृड्याऽदायि मया पूर्व, जग्धमित्याह सोऽपि तम् ॥२९।। अखिलं पुनरुत्पन्नमिदं साधुर्ग्रहीष्यति ॥ प्रयासफलमेवेदं, ममेत्युक्त्वा जगाम सः ॥३०॥ भूयोऽप्राक्षीनदीं दृष्ट्वा, श्रेष्ठी वत्से ! जलांतरे ।। संचरन्त्या त्वया ॐनोपा-नही मुक्तौ तदत्र किम् ? ॥३॥ तत्र कंटककीटादे-र्भयं दृष्टेरगोचरे । को नामाल्पकृते काय-मपाये तात ! पातयेत् ? ।३२॥ॐ इत्यादि पुत्रजायोक्त-युक्तिप्रीणितमानसः ॥ क्रमात् प्राप गृहं श्रेष्ठी, प्रेक्ष्यमाणः पुरीजनैः ॥३३॥ दर्शितानि ततो वध्वा, गृहीत्वाऽऽभरणानि च॥ तुष्टस्तदखिलं वृत्तं, जगाद सुतजाययोः ॥३४॥ सर्वस्वस्वामिनी सैव, श्रेष्ठिना स्थापिता ततः ॥ तत्कृत्यैश्च गृहं प्राप, नित्यं नवनवाश्रयम् ॥३५॥ चलत्वादायुषः श्रेष्ठी, कालधर्म गतः क्रमात् ॥ छायेव पादपं सद्यः, श्रेष्ठिन्यपि तमन्वगात् ॥३६।। कुटुंबनायकत्वेन, स्थापितः स्वजनैस्ततः ॥ गृहस्थधर्ममजित-सेनश्चिरमपालयत् ॥३७।। इतश्च मीलितैकोनमंत्रिपंचशतोऽन्यदा। विशिष्टधिषणं कंचि-चिकीर्षुमैत्रिणं परम् ॐ ॐ॥३८॥ अरिमर्दनभूपालः, प्रत्येकं नागरान् जगौ ॥ यो मां निहन्ति पादेन, को दंडस्तस्य युज्यत्ते ? ॥३९॥ युग्मम् ॥सर्वेऽप्यूचुः शिरच्छेद, ॐ ॐसर्वदंडं च सोऽर्हति ॥ तच्छुत्वाऽजितसेनोऽपि, शीलवत्यै न्यवेदयत् ॥४०॥ चतुर्विधमहाबुद्धि-निधानं साप्यदोऽवदत् । सर्वांगभरणब्रातं, ॐदत्त्वा संतोष्यतेऽसकौ ॥४१॥ कथमित्यनुयुक्ताऽऽह, विदग्धा कः प्रियां विना । तमाहंतुमपीहेत ?, तद् राज्ञे सोऽप्यवोचत ॥४२॥ संतुष्टो ॐ
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy