SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ शीलवती कथा ॥ ८ ॥ 11 6 11 * भूपतिस्तं च, मुख्यं सकलमंत्रिषु । मंत्रिणं स्थापयामास, धर्मकर्मैकसूत्रिणम् ||४३|| पर्यंतदेशभूपालं, सिंहनामानमन्यदा । सद्योऽभ्यषेणयद् * * राजा, गृहीत्वा षड्विधं बलम् ॥ ४४ ॥ ततश्चाजितसेनोऽपि, चिंताचांतमना मनाग् । शीलवत्या महासत्या, पृष्टः स्पष्टमभाषत ॥ ४५॥ यद्यपि त्वं सुशीलाऽसि, तथाप्येकाकिनीं गृहे । विहाय सह भूपेन, यियासोर्मे न निर्वृत्तिः || ४६ || साप्याह राजकार्याणि, कर्तव्यानि यथा तथा । शीलं तु मम शक्रोऽपि नैव खंडयितुं क्षमः || ४७॥ प्रत्ययार्थं तथा चेयं, पुष्पमालां गलेऽस्तु ते । सुशीलां विद्धि मामेनामम्लानां यावदीक्षसे ॥४८॥ इत्युक्त्वा स्वगुणश्रेणि-मिव तत्कंठकंदले । पुष्पमालां निचिक्षेप, हृष्टः सोऽपि ततोऽचलत् ॥४९॥ 8 गजमदजलवर्षासिक्तभूरश्वपादो -द्धतबहलरजोभिः पूरिताकाशतुल्यः ।। धवल - रथपताकोयद्बलाकोऽथ तूर्य- ध्वनिगुरुतरगर्जिस्तभिदे (?) राट् * चचाल ||५०।। गतः कांचिदरण्यानीं, नृपः कुसुमवर्जिताम् । ददर्शाजितसेनस्य, कंठे मालां विकस्वराम् ||५१|| कुतोऽसाविति भूपेन, $ पृष्टो मंत्री स्फुटं जगौ । नित्यमस्तीयमम्लाना, प्रियाशीलप्रभावतः || ५२ ॥ उक्त्वेति स्वाश्रयं प्राप्ते, सचिवे कौतुकी नृपः । पुरः स्वनर्मपात्राणां, तदुवाच विवेकधीः ॥५३|| ततः कामांकुरः प्राह, कुतः शीलं मृगीदृशाम् । ललितांगोsवदद्देव !, सत्यं कामांकुरोदितम् ॥५४॥ रतिकेलिरभाषिष्ट, संशयः कोऽत्र देव ! ते ? । अशोकः प्राह संदेहं हन्तुं प्रहिणु मामिह ।। ५५ ।। ततः शीलवतीशील - भ्रंशनाय कुतूहली । दत्त्वा बहु धनं प्रैषी-दशोकं स्वनरं नृपः || ५६ || विधृतानेकनेपथ्यः, प्राप्तोऽसौ नंदने पुरे । शीलवत्या गृहासनं स्थानमादाय तस्थिवान् ।।५७।। एषोऽपि पंचमोद्गारमुद्गिरन् भंगुरांगकः । संचचार पुरस्तस्या - वक्त्रवीक्षणदक्षिणः ||५८ || बहुप्रकारान् कुर्वाणं, विकारान् वीक्ष्य * तां सतीम् । दध्यौ शीलवतीमसौ, शीलध्वंसं चिकीर्षति ॥ ५९ ॥ नूनमिच्छति मूढोऽसौ क्रष्टुं केशरिकेसरान् । विविक्षति हतस्वान्तः, & * सुहुतं वा हुताशनम् ॥ ६०॥ पश्यामि कौतुकं तावत्, किमसौ चेष्टते कुधी: ? । ध्यात्वेत्यपांगकोणेन, प्रवृत्ता तं विलोकितुम् ॥ ६१ ॥ * * अशोकोऽपि विशंकात्मा, सिद्धमर्थं विशंक्य तम् । दूतीं प्रस्थापयामास, सापि तामित्थमाख्यत || ६२|| भद्रे ! तब गतो भर्ता, समं * राज्ञास्पदांतरे । बनपुष्पमिवैतत्ते, तारुण्यं याति निष्फलम् ।। ६३ ।। भाग्यैरिव तबाकृष्टः सुभगे ! तत् पुमानयम् । राजमान्योऽनुरागी च,
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy