________________
॥३॥
दानशीलतपःकर्मभावनादिश्चतुर्विधः । धर्मः प्रोक्तो महाराज ! तीर्थकृद्गणनायकैः ॥४४॥ तत्रापि प्रवरं शीलं, प्रवदन्ति मनीषिणः । यथा मेरुमहीन्द्रेषु, चिन्तामणिर्मणिष्वपि ॥४५॥ मन्त्रेषु श्रीनमस्कारो, देचेषु श्रीजिनेश्वरः । तथा सर्वेषु धर्मेषु, शीलं सर्वगुणोत्तमम् ॥४६॥ विषं
पीयूषतां याति, दुर्दैवं किंकरायते । शुद्धशीलप्रभावेण, सतीनां किमु दुष्करम् ? ॥४७॥ यथास्यात्तव गेहिन्याः, शीलनिर्मलचेतसः । मृगसुन्दरी करसंस्पर्शमात्रेण, नीरोगस्त्वं क्षणादभूः ॥४८॥ इत्यादिदेशनां श्रुत्वा, मोहध्वान्तविनाशिनीं । जाताश्चर्यो नरेन्द्रोऽपि, पप्रच्छेति मुनीश्वरं ॥४९॥ कथा
छह सप्तवर्षावधी रोगो, मम देहेऽतिदारूणः । भेषजानामसाध्योऽयं, संजातः केन कर्मणा ? ॥५०॥ मुनिः स्माह महाराज ! यत्कृतं पूर्वजन्मनि । ॥३॥
तत्सर्वं कथयिष्यामि, सावधानमनाः शृणु ॥५१॥ तथापिः - भरतावन्यां, बसन्तपूरपत्तने । देवदत्ताहयः श्रेष्ठी, देवसेना च तत्प्रिया ॥५२॥ तयोश्च तनया जाताश्चत्वारः क्रमयोगतः । धनदेवो धनदत्तो, धनमित्रो धनेश्वरः ॥५३॥ मिथ्यात्वमोहिताः सर्वे, जैनधर्मपराङ्मुखाः । कदाग्रहग्रहग्रस्ताः, सन्ति सत्कर्मवर्जिताः ॥५४॥ इतव क्षितिशृङ्गारे, पुरे मृगपुराभिधे । जिनशासनभक्तोऽभूत्, जिनदत्ताभिधो धनी ॥५५॥ सुब्रता गेहिनी तस्य, जन्मपालितसुव्रता । तयोरुपरि पुत्राणां, सुताऽभून्मृगसुन्दरी ॥५६॥ मृगेक्षणा मृगांकाभवक्त्रा मत्तेभगामिनी । कलया वयसा साऽपि, ववृधे च दिने दिने ॥५७॥ क्रमेण यौवनं प्राप, मदनस्यानुशासनं । सा चेति गुरूणीपार्श्वे, जग्राहाभिग्रहत्रयं ॥५८॥ दत्त्वा दानं हि साधूनां, पूजयित्वा जिनेश्वरम् । भोक्ष्येऽहं न निशायां च, यावज्जीवावधिं प्रति ॥५९॥ अत्रान्तरे मृगपुरे, जगाम स धनेश्वरः । गृहित्वानेकक्रेयाणि, धनोपार्जनहेतवे ॥६०॥ व्यापारं कुर्वतस्तस्य, ववृधे च धनं बहु । वाणिज्यं विबुधैः प्रोक्तं, श्रीमूलं वणिजां यतः ॥६।। क्षत्रियाणां कृपाणे श्रीः, वाणिज्ये वणिजां भवेत् । ब्राह्मणानां मुखे नित्यं, कारूणां शिल्पकर्मणि ॥६२॥ साऽन्यदा कृतशृङ्गरा, गच्छन्ती श्रीजिनालयम् । धनेश्वरेण ददशे, कामोद्योतनदीपिका ॥६३॥ तां दृष्ट्वा स समीपस्थं, पप्रच्छ वणिजं तदा । कन्येयं वणिजः कस्य ? 5 नेत्रसारङ्गवागुरा ॥६४॥ तेनापि कथितं तस्यानेकश्राद्धशिरोमणेः । पुत्रीयं जिनदत्तस्य, नाम्ना हि मृगसुन्दरी ॥६५॥ मिथ्यात्विजनसंसर्ग, न as करोति कदाप्ययम् । वरधर्मविचारत्वाद्, गवेषयति श्रावकम् ॥६६॥ इत्यादि वचनं श्रुत्वा, तत्पाणिग्रहणोत्सुकः । धनेश्वरो महाधूर्तो, जगाम