SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ॥२॥ हरतिं न प्राप कुत्रापि, मीनः स्तोकजले यथा ॥२०॥ वैद्यैश्चिकित्स्यमानोऽपि, नाभून्मनाग्निराकुलः । तक्रिया विफला जाता, बीजारोपो यथोषरे । ॥२१॥ यदुक्तं - औषधं शकुनं मंत्रं, नक्षत्रं गृहदेवता। भाग्यकाले प्रसीदन्ते, त्वभाग्ये यान्ति विक्रियाम् ॥२२॥ एवं रोगाभिभूतस्य, तस्य च दुष्कर्मयोगतः । भिषग्भिः परित्यक्तस्य, सप्त वर्षाणि जज्ञिरे ॥२३॥ अथान्यदा पुरीमध्ये, पटहोद्घोषपूर्वकं । ज्ञापितं तेन राज्ञेति, मृगसुन्दरी श्रीपथत्रिकचत्वरे ॥२४॥ मत्पुत्रं यो हि नीरोगं, करिष्यति महामतिः । राज्याधं तस्य दास्यामि, संशयो नाऽत्र कर्मणि ॥२५॥ इतश्च नगरे तत्र, कथा EE यशोदत्ताभिधः सुधीः । जीवाजीवादितत्त्वज्ञः, श्रावकोऽस्ति धनेश्वरः ॥२६॥ तस्य लक्ष्मीवती नाम, गेहिनी गृहमण्डनं । तयोः पुत्री चय ॥२॥ सोमश्रीः, सर्वनारी शिरोमणी ॥२७॥ आजन्मशीलशृंगारा, जयंतीवागता भुवम् । कलाकलापकलिता, प्रत्यक्षेव सरस्वती ॥२८॥ पटहोऽथ तथा 8 स्पृष्टो, राज्ञाहूता ययौ ततः। दृष्ट्वा कुमाररूपं सा, जातरोमाञ्चकञ्चका ॥२९॥ पस्पर्श निजहस्तेन, सिषेचे चरणाम्बुना । तत्कालं तं पटूचक्रे, सा विशल्येव लक्ष्मणम् ॥३०॥ प्रार्थिता सा महीशेन, कृतवर्द्धापनेन च । दत्ता पित्रा प्रमोदेन, विवाहश्चानयोरभूत् ॥३१॥ अत्यद्भुतं तदाश्चर्य, दृष्ट्वा प्रोचुर्जना इति । अहो शीलस्य महात्म्यं, वचनानामगोचरम् ॥३२॥ यस्या दक्षिणहस्तेन, कुमारोऽभूनिरामयः । सिक्तश्चरणनीरेण, मकरध्वजरूपभाग ॥३३॥ यतः - यस्य स्मरणमात्रेण, सर्वे संसारजा रूजः । शरीरिणो विर्शीयन्ते, सोऽयं शीलभिषग्नवः ॥३४।। देवदाणवगंधब्वा, जक्खरक्खस किन्नरा । बंभयारिं नमसंति, दुकरं जे करंति ते ॥३५॥ सोमश्रिया समं देवराजो रत्या यथा स्मरः । भुञ्जानो विषयसुखं, नयन् कालं किमप्ययम् ॥३६॥ अथ श्रीदेवराजस्य, दत्त्वा राज्यं पिता स्वयं । भार्यया सह सूरिणां, पार्श्वे दिक्षामुपाददे ॥३७॥ चिरं तप्त्वा तपस्तीनं, कर्मेन्धनहुताशनं । विधायानशनं प्रान्ते, परलोकमसाधयत् ॥३८॥ तत्र श्रीपाटलाचार्याः, पावयन्तो महीतलं । विहरन्तः समाजग्मुः, सूरयो गुणभूरयः ॥३९॥ श्रुत्वा चागमनं सूरेर्देवराजो महीपतिः । जहर्ष सह देवीभिः, केकीव घनगर्जितम् ॥४०॥ सोमश्रिया समं राजा, नागरैश्च समन्वितः । जगाम वन्दनाहेतोभक्तिप्रीणितमानसः ॥४१॥ पञ्चाभिगमनं कृत्वा, ववन्दे मुनिपुङ्गवम् । यथास्थानमुपाविश्य, । शुश्राव धर्मदेशनाम् ॥४२॥ जैनो धर्मो दयामूलो, जन्म सुश्रावके कुले । गुरूणां पदभक्तिश्च, विना पुण्यं न प्राप्यते ॥४३॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy