________________
i"प्रथ चुल्हकोपरिचंद्रोदयविषये मगसुन्दरीकथानकम"
ANN
॥9॥
मृगसुन्दरी प्रणम्य प्रथमं देवं, श्रीनाभिकुलभूषणम् । भव्यपद्मदिवानाथं, मारुदेवं जगद्गुरूम् ॥१॥ जन्तुरक्षामहाहेतुं, विवेकाम्बुसरोवरम् । वक्ष्येऽहं कथा
ए विश्वबोधाय, धर्म चन्द्रोदयोद्भवम् ॥२॥ जम्बुद्वीपाभिधे द्वीपे, क्षेत्रे दक्षिणभारते । देवलोकसमानर्द्धि, राजते श्रीपुरंपुरम् ॥३॥ तत्रास्ति ॥9॥
पृथिवीपालः प्रतापतपनोपमः । कोशसम्पूर्णसम्पत्तिः श्रीषेणो नाम भूपतिः ॥४॥ तं वरीतुं समायान्ति, दिग्भ्यः सर्वाऽपि सम्पदः । गुणमाणिक्यसम्पूर्ण, नद्यो रत्नाकरं यथा ॥५॥ कृतान्त इव शत्रूणामसह्यश्चण्डविक्रमः । सौम्यमूर्तिश्च सुहृदां, सज्जनानन्ददायकः ॥६॥ शीलशृङ्गारा, विमला, कमला नामतः प्रिया । बभूव भूपतेर्मूर्तिमतीव कमलापरा ॥७॥ पिकीव मधुरालापा, रम्भेव रूपसम्पदा । रराज राजहंसीव, या मत्या गुणशालिनी ॥८॥ भोगानभुङ्क्त सा दिव्यान्, समं भ; समन्विता । प्राक्पुण्योदयसम्प्राप्तान्, देवी देवयुता यथा ॥९॥ कियत्यपि गते काले, साऽन्यदा स्वप्नमैक्षत । निशाशेषे वृतं देवैः सुरनाथं सभास्थितम् ॥१०॥ प्रातर्भर्तुः समाचख्यौ, स्वप्नं मुदितमानसा । राजाऽपि कथयानास, फलं स्वप्नोपलम्भजम् ॥१। सर्वोत्तमगुणाधारो, बुद्धिनिर्जितवाक्पतिः। राजमण्डलसंसेव्यो, भावी ते देवी ! नन्दनः
॥१२॥ श्रुत्वा तद्वचनं देवी, बभूवोत्थितरोमका । दध्रे गर्भ च सानय, निधानमिव भुमिका ॥१३॥ समये सुषुवे पुत्रं, देवी देवोपमयुतिः । IS प्राचीवाकै यथा मेरुमेदिनी सुरपादपम् ॥१४॥ पुत्रजन्मोत्सवं राज्ञा, बन्दिमोचनपूर्वकं । चक्रेऽनेकप्रमोदेन महादानपुरस्सरम् ॥१५॥ नाम
स्वप्नानुसारेण, देवराज इति स्फुटं । स्थापितं दिवसे पुण्ये, बन्धुभोजनपूर्वकम् ॥१६॥ धात्रीभिः पाल्यमानोऽसौ, बवृधे च दिने दिने । मातापित्रोः प्रमोदेन, श्वेतपक्षे यथा विधुः ॥१७॥ अष्टवर्षप्रमाणोऽयं, जग्राह सकलाः कलाः । क्रमेण यौवनं प्राप, कामक्रीडावनोपमम् ।।१८।। आकस्मिको महाव्याधिरुत्पेदे तच्छरीरके । प्राग्दुष्कर्मत्वदोषेण, कुष्टिनामाऽतिदुःखदः ॥१९॥ तद्व्यथापीडितोऽत्यर्थं, कुमारः क्लान्तविग्रहः ।