________________
नर्मदा
सुन्दरी
कथा
॥३॥
ॐ दधाना सा तूर्णमेव गवाक्षादुत्तीर्यं मुनेश्चरणयोर्नमस्कृत्यानुपयोगतो विहितं निजापराधं क्षमयामास । मुनिनोक्तं- भो महानुभावे ! मम हृदये * मनागपि क्रोधो नास्ति, मन्मुखादेतद्वाक्य वृथैव निर्गतं, तेन त्वं खेदं मा कुरु, अथ नर्मदासुन्दरी स्वकर्मणामेव दोषं ददती गृहे समागता । अथैकदा महेश्वरदत्तो व्यापारार्थं द्वीपान्तरं प्रति प्रस्थितः, तदा मोहाकुलमानसया स्त्रिया भणितम्, स्वामिन्नहमपि भवता सार्धमेव समागमिष्यामि . यतो भवद्वियोगं सोढुमहमशक्तैव, तस्या अत्याग्रहं विज्ञाय सोऽपि तया सह प्रबहणारूढो द्वीपान्तरं प्रति चलितोऽवगाहितश्च तेन भूयान् पन्थाः । अथैकदा रात्रौ प्रवहणमध्ये केनचित्पुरुषेण गायनं कर्त्तुं प्रारब्धं तत् श्रुत्वा नर्मदया भर्तृरग्रे कथितं, हे स्वामिन् ! योऽयं, पुरुषो गायति, तस्य के शब्दानुसारेणाहं जानामि, यदयं पुरुषो श्यामवर्णः स्थूलहस्तपादौ दुर्बलदेहो मषांकितगुह्यस्थानो द्वाविंशतिवर्षप्रमाणो विशालहृदयश्चास्ति, तत् श्रुत्वा भर्त्रा चिन्तितं, नूनमियमसती वर्त्तते, नोचेदियमेताद्दशी वार्त्ता कथं जानीयात्, अथ प्रभाते तेन स पुरुषो दृष्टः पृष्टश्च तदा तत्सर्वमपि यथोक्तं मिलितं । अथ श्रेष्ठिना निजहृदयोद्भूतक्रोधानलमवसरे क्षणभस्मनाच्छाद्य स्थितं, इतः कतिचिट्टिवसानन्तरं राक्षसद्वीपमासाय नाविकैः कथितं भो लोका ! अहमत्र प्रवहणं स्थिरङ्करोमि, अयं राक्षसद्वीपः समायातः, यः कोऽपि जलेन्धनादिग्रहणेच्छुर्भवेत् तेन तत् शीघ्रमेव ग्राह्यमित्युक्त्वा तेन प्रवहणं स्थिरीकृतं सर्वेऽपि लोकास्तत्र शनैः शनैरुत्तीर्य जलेन्धनादिसञ्चयं चक्रुः । अथ महेश्वरेणापि तया सहोत्तीर्य चिन्तितम्, किमहमेतां दुःशीलां जलधी निधानीकरोमि वा विषं दत्वा यमकिंकरित्वं प्रापयामीति विचारयन् स तया सह क्रीडामिषेण कदलीकानने समागतः । सुप्तश्च क्षणं कदलीदलकोमलशय्यायां, अथ तत्र नर्मदासुन्दरी आन्दोलितकदलीदलालिभिः सुरभिवनवातैस्तुर्ण निद्रां प्राप्ता, एवं ॐ सुखसुप्तां तां तत्रैव विमुच्य महेश्वरदत्तस्तूर्णं ततः समुत्थाय रत्नाकरतटमागत्य प्रवहणोपरि समारूढः, कथितं च तेन कपटकुटिलिचेतसा ॐ नाविकादिलोकानां पुरो यन्मम महिला राक्षसैर्भक्षिता । अहं च कथमपि प्रपलाप्यागतोऽस्मि । निशाचरप्रकराश्च पृष्ठे समागच्छन्ति, तत इतस्तुर्णं ॐ प्रवहणं सज्जीकृत्य वाहयत इति श्रुत्वा भयाकुलचेतसो नाविका द्रुतं ततः पोतं बाह्यामासुः । अथ पोतस्थितेन महेश्वरेण चिन्तितं सम्यग्जातं ॐ यद्वयपगतलोकापवादं मयैषा दुःशीला त्यक्ता । अथ पवनप्रेरितः पोतोऽयं यवनद्वीपे प्राप्तः ।
॥३॥