SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ नर्मदासुन्दरी कथा 118 11 कियत्कालानन्तरं स श्रेष्ठी ततो बहुधनमुपार्ज्य निजगृहे समायातः । कथितं च तेन निजपरिवाराय राक्षसभक्षणादिनिजभार्यास्वरूपं, शुभ्रं प्राप्तेन परिवारेण च तस्याः प्रेतकार्यादि कृतं महेश्वरश्वान्यां भार्यां परिणीतवान् । _ अथ तत्र सुप्तोत्थिता नर्मदासुन्दरी तत्र निजभर्त्तारमदृष्ट्वा हृदयास्फोटं पूत्कारं कुर्वन्ती विविधविलापैर्वनवासिजन्तूनपि रोदयन्ती हा नाथ ! XXX मामिहैकाकिनीं ॐ मुक्त्वा त्वं कथमव्रज इति पुनः पुनः प्रजल्पन्ती नयनाश्रुजलैर्वनवृक्षसञ्चयान् सिञ्चयन्ती वदनतो दीर्घोष्णनिःश्वासान्निष्कास- ॥४॥ यन्तीतस्ततोsटन्ती तटिनीपतेस्तटमागता परं तत्रापि प्रवहणमनालोक्य हृदयोद्भूतातीव दुःखतो मूच्छ प्राप्ताः सुरभिशीतलानिलतः पुनः सचेतनीभूय नानाविलापमुखरीकृतकाननैषा चिन्तयामासाथानन्यशरणाया ममात्मघात एव शरणं, पुनस्तया चिन्तितं संसारसागरतरणैकयानपात्रनिभ-जिनागमे प्रतिषिद्ध बालमरणकरणतो न ममात्मनः कापि श्रेयोऽर्थप्राप्तिः, किञ्च न जानेऽहमत्र भर्त्रा कथमेकाकिनी त्यक्ता, नूनं मया तदा या जैनमुनेराशातना कृता तन्मे दुष्कर्म उदयमागतमेव इति विचार्य सा मृत्तिकात एकां श्रीजिनप्रतिमां कृत्वा सर्वदा तत्र पूजयति, वनफलादि च भक्षयति, इत्थं सा नमस्कारध्यानपरायणा स्वकर्मनिन्दनतत्परा धर्मप्रभावतो वनवासिक्रूरप्राणिभिरनुपद्रुता निजसमयं गमयांचकार । अथैकदा तस्याः वीरदासाभिधानो बब्बरकुलं प्रति गच्छन् जलेन्धनाद्यर्थै प्रवहणस्थस्तत्र समागतः तेन रत्नाकरोपकण्ठे भ्रमन्ती नर्मदासुन्दरी दृष्टोपलक्षिता च । विस्मयमापन्नेन तेन पृष्टं हे पुत्रि ! त्वमत्रैकाकिनी कथं समागतासि, इत्युक्ता सा नयनाभ्यामश्रूणि मुञ्चन्ती सकलमपि निजवृत्तान्तमादितः कथयामास । अथ वीरदासस्तामाश्वास्य निजप्रवहणमध्ये समारोप्याग्रे चलितः । क्रमेण बब्बरकुले समागत्य राज्ञश्च प्राभृतं दत्त्वा ससुखेन तत्र व्यापारे समुद्यतोऽभवत् । नर्मदासुन्दर्यपि तत्र सुखेन तिष्ठति, अथ तस्यां नगर्यामेका हरिण्याभिधाना रूपजित - ' निर्जराङ्गनावाराङ्गना वसति । तस्यै सन्तुष्टेन राज्ञैवं वरो दत्तोऽस्ति, ययः कोऽपि नूतनव्यापारी अत्र समागच्छेत् स तस्यै वारांगनायै ॐ दीनारसहस्त्रमर्पयेत् । अथ वीरदासं तत्रायातं श्रुत्वा तस्या वारांगनाया दासी तद्दीनारसहस्त्रं गृहीतुं तत्पार्श्वे समायाता । तत्र ** रुपलवणिमादिभिर्निखिलनगरनारीगर्वतिरस्कारिणीं नर्मदासुन्दरीं विलोक्य विस्मयमापन्ना, गृहे समागत्य सा हरिणीं प्रति कथयामास, हे XXXXXXXXXXXXXXXXXXXXX
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy