SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १॥ स्वामिनि ! मयाऽद्य वीरदासगृहे निखिलनागरपुरुषवशीकरणैकलवणिमायका प्रमदा विलोकिता । सा चेदस्मद्गृहे भवेत् तदा नूनं कल्पवल्ल्येव eg Kगृहांगणे प्रफुल्लिता ज्ञातव्या, इतो वीरदासो हरिण्यै दीनारसहस्रं समर्पयितु तद्गृहे समागतः । हरिण्या च दीनारसहस्रं गृहीत्वा Beeg मिष्टवचनसत्कारादिभिस्तस्य मनो वशीकृत्य तत्पार्धात्तन्नामांकिता मुद्रिकाऽधिंगता । अथ वीरदासस्ततो निःसृत्य व्यापारार्थमन्येषां व्यापारिणां नर्मदा- गृहे गतः, तदवसरं प्राप्य कपटपेटया हरिण्या दास्यै कथितं, त्वमेतन्मुद्रिकाभिज्ञानं दर्शयित्वा तत्पितृव्याकारणछद्मना तां युवती द्रुतमत्रानय । सुन्दरी अथ सैषा कपटपाटवोपेता चेट्यपि तथैव कृत्वा नर्मदासुन्दरीं तत्रानयामास । वेश्यया'च सा भूमिगृहे गुप्तीकृता । अथ निजस्थानं समागतेन कथा वीरदासेन नर्मदामनालोक्य व्याकुलीभूय नगरमध्ये सा गवेषिता। परं तां निर्भाग्यो लक्ष्मीमिव कुत्राप्यलब्ध्वा स हरिणीगृहे समागतः, तेन तस्यै ॥॥ बहुधा पृष्टं, परमनृतैकखान्या तया सत्यं न जल्पितं, भूरि दिवसानन्तरं नर्मदागवेषणश्रान्तः शोकाकुलमानसः ततो निःसृत्य भृगुकच्छपुरे समायातः, अथ तत्रैको जिनदासाभिधानः परोपकारैकदक्षः श्राद्धवर्यो वसति, तत्पुरतो दुःखितेन वीरदासेन निजसकलोऽपि वृत्तान्तः कथितः, तदा तेनोक्तं-हे बन्धो ! त्वं खेदं मा कुरु, अहं बुद्धिप्रयोगेण निश्चितं नर्मदा समानयिष्यामीत्युक्त्वा दयान्तिःकरणेन तेन क्रयाणकैः प्रवहणानि पूरितानि, प्रस्थितश्च स बब्बरकुलं प्रति, इतो वीरदासगमनानन्तरं वारांगनया सा नर्मदा भूमिगृहाद् बहिनिष्कासिता । कथितं च तस्यै त्वमथ वारांगनाचारमङ्गीकुरु, मुंश्व च । वियोगरहितानि विषयसुखानि नर्मदया तु तत्कथमपि नाङ्गीकृतम्, वेश्यया पञ्चशतकशाप्रहारैस्ताडितापि सा स्वकीयशीलभंगं कर्तुं मनसाऽपि नेच्छेत् इति दैवयोगेन नर्मदाशीलमाहात्म्यतस्तद्दिने एव हरिणी मृता । तदा भीताभिरन्याभिस्तत्परिवारवेश्याभिः सा नर्मदा गृहानिष्कासिता । इतश्च राज्ञा तद्रुपादि श्रुत्वा तदानयनाथ निजप्रधानपुरुषप्रेषणपूर्वकं सुखासनिका मुक्ता । अथ नर्मदा स्वशीलरक्षणार्थं बुद्धिमुपाय॑ कुत्रिमाथिलत्वमङ्गीकृत्य सुखासनिकामवगणय्य तैः सार्द्ध चलिता । मार्गे च ग्रथिलेवानेकविधानि कुतूहलानि कुर्वन्ती पंकिलमेकं पल्वलं दृष्ट्वा तत्र पतित्वा शरीरे च कर्दमलेपं कृत्वा लोकानां पुरः कथयति, भो लोका ! यूयं पश्यताहं मम शरीरे X कस्तुरिकालेपं करोमि, किं च यः कोऽपि जनः समीपे समायाति तं प्रति सा कईममुच्छालयति हस्ताभ्यां च धूलिमृत्पाट्य स्वशिरसि निःक्षिपति,
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy