________________
कथा ।
*ततः शीलवती गर्त-द्वारमागत्य सादरम्। कुसुमादिभिरभ्यर्च्य, प्रोच्चैकरनबीदिदम् ।।८८॥ भो भोः ! रसवती सर्वा, यक्षाः ! संपद्यतां * Bद्रुतम् । अस्त्वेवमिति तैरुक्ते, प्रादुश्चक्रे तयाऽथ सा ॥८९॥ भोजनं विदधे राजा, कौतुकाक्षिप्तमानसः । अपराऽपि हि सामग्री, प्राप्ता R
तदभिलाषतः ॥९०॥ तांबूलवस्त्रालंकारै-श्चतुर्लक्षव्ययात् तदा । एवमस्त्विति तद्वाक्या-ऽनंतरं सत्कृतो नृपः ॥९॥ सिद्धिः काचिदपूर्वेयं, शीलवतीयद् गर्तोद्गतवाक्यतः । सर्व जातमिति ध्यात्वा-ऽपृच्छत् शीलवती नृपः ॥९२॥ भद्रे ! किमिदमाश्चर्य ?, तयोचे देव ! मद्गृहे । असिध्यन्
20 यक्षाश्चत्वार-स्तेभ्यः सम्पद्यतेऽखिलम् ।।९३॥ ततः शीलवती राजा, सत्कृत्य वसनादिभिः । कृत्वा तां भगिनीं यक्षान्, ययाचे बहुमानतः ॥ १० ॥ ॥९॥ जीवितव्यमपि स्वामि-स्त्वदीयमिदमावयोः । यक्षाणां का कथा ? तस्मात्, दौकिष्यन्ते प्रभोः पुरः ॥९५।। प्रतिज्ञायेति सा कूपा
निष्काश्यैतानसिस्नपत् । परितः कुसुमालीढा-नलिप्त हरिचंदनैः ॥९६॥ ततो रत्नकरंडेषु, निक्षिप्य चतुरोऽपि तान् । रथेष्वारोपयामास, ॐ धूपोत्क्षेपपुरस्सरम् ॥९७॥ दिगन्तव्यापिभिस्तूर्यनिर्घोषैरथ मंत्रिराट् । प्रतस्थे तानुपादाय, कारयन् प्रेक्षणीयकाम् ॥९८॥ नृपः संमुखमागत्य,* बहुमानपुरस्सरम् । करस्थमिव मन्वानो, जगत्तान् स्वगृहेऽनयत् ॥९९।। तदा रसवतीपाकात्, सूपकारांन् न्यवारयत् । भूपो यदद्य दास्यंति, * यक्षा नो दिव्यभोजनम् ॥२००॥ भोजनावसरेऽभ्यर्च्य, राजा यक्षकरंडकान् । जगाद जायतां भोज्यमेवमस्त्विति तेऽब्रुवन् ॥१॥ यावदूर्ध्वमुखं 8 प्रेक्ष-माणानां सर्वदेहिनाम् । पुरो न किंचन प्राद-भूतं भूतोदितादिव ॥२॥ विलक्षात्मा ततो राजा, समुद्घाट्य करंडकान् । ग्लानेंद्रियान् ? विदीर्णास्यान्, ददर्श चतुरो नरान् ॥३॥ प्रेतानिव करालास्यान्, निरीक्ष्य सहसा नृपः । नामी यक्षाः किंतु यातु-धाना उक्त्वेत्यपासरत् ॥४॥ तैरप्यूचे रयादेव, न यक्षा न च राक्षसाः । कामांकुरादयः किंतु, त्वन्नमसचिवा वयं ॥५॥ सम्यग् निरीक्षिता भूपे-नोपलक्ष्य बभाषिरे। भद्राः ! केयमवस्था वः, काकानामिव रोगिणाम् ? ॥६॥ यथावृत्तः स्ववृत्तांतः, तैरप्यूचे क्रमादथ । राजा शीलवतीशीलं, शश्लाघे धूनयन्: शिरः ॥७॥ आकार्याऽऽख्यदहो ! बुद्धि-कौशलं ते पतिव्रते ! । शीलपालनयत्नेना-मुष्याः श्लाघा न कस्यचित् ॥८॥ अम्लानया तदा पुष्पमालयैव मया स्फुटम् । ज्ञातं ते शीलमाहात्म्य-मज्ञानाद्यदिदं कृतम् ॥९॥ तत् क्षतव्यं न कोपोऽत्र, कार्यों बंधुसमे मयि । सापि १ राक्षस ।
COCOCCOCOCC
CONCCCE