SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ॥६ ॥ बद्धो द्वितीयोऽथ, सोऽपि प्रज्वालितः पुनः ॥९॥ एवं रीत्याऽनयाऽनेन, बद्धा दग्धाश्च सप्त ते । अबन्धि निबिडं कर्म, धर्मभ्रंशविधायिना ॥९॥ श्वशुरेण पुनः प्रोक्तं, किं वधु ! क्रियते त्वया ? बध्नासि बालवद्वाले, ! चन्द्रोदयं मुहुर्मुहुः ? ॥९॥ न करोषि निशाभोज्यमस्माकं वचनैरपि। तु बध्नामि तात ! जन्तूनां, रक्षार्थ वसनं तदा ॥९४॥ संपातिमग्निसंघातान करोमि निशाशनं । निशाभोज्ये महादोषो, यदुक्तो भवदागमे ॥९॥ मृगसुन्दरी यो रात्रौ सर्वदाहारं, वर्जयंति सुमेधसः । तेषां पक्षोपवासस्य, फलं मासेन जायते ॥९६॥ नीरं रुधिरतां याति, धान्यं मांससमं निशि । मार्कण्डेन हद कथा समाख्यातं, कः श्रयेत्तादृशं सुधीः ? ॥९७॥ श्रुत्वा तद्वचनं सर्वे, रोषाकुलितमानसाः । तामिति तर्जेयामासुरसभ्यैर्वचनैस्तदा ॥९८॥ निर्लज्जे ! 88 EE निर्गुणे ! दुष्टे, ! भर्तुः कुलकलादिनि ! । गन्तव्यं हि पितुर्गेहे, कलहैकधिया त्वया ॥९९॥ वधू स्माह वरं तात, ! यथानीता भवद् गृहे। SNE सर्वकुटुम्बसंयुक्ता, तथा मोच्या पितुर्गृहे ॥१००। तेनापि वचसाऽऽहूता, स्वान्तः स्वजनसंयुतः । चचाल श्वशुरः सोऽपि, तामादाय कुलप्रियं ॥१०॥ ग्रामैकस्मिन्ततः सन्ध्यासमये स्वजनोऽमिलत् । तेनापि परया भक्त्या, भोजनार्थ निमन्त्रितः ॥१०२॥ निशायां पच्यमाने हि, लपनश्रीकटाहके । पपात पचने तस्य, सर्पो धूम्रभराकुलः ॥१०३।। धूम्रातिव्यग्रचित्तत्वान ज्ञातः पाचकैस्तदा । अन्नं क्रमेण सञ्जातं, आहूता भोजनाय ते ॥१०॥ धनेश्वरवधूटीयं, भोजनं चेत्करिष्यति । तदा वयं करिष्यामः प्रोचिरे श्वशुरादयः ॥१०५॥ स्वजनोऽपि वधू प्रोचे, भोजनं ७ कुरु मानिनि । अस्माकमनुमन्यस्व, मान्तरायीभवाधुना ॥१०६।। वाचा मधुरया प्रोक्तं, तया वात्सल्यकारया । अनेकदोषदुष्टत्वान्नकरोमि 3 निशाशनम् ॥१०७॥ पुनरुक्तं यदास्माकं, करोषि परिवेषणं । त्वं हि स्वकीयहस्तेन, वयं भोक्ष्यामहे तदा ॥१०८।। मुक्त्वा पूर्वा कदाप्यर्क, उदयत्यस्तकाचलं । तथाप्यहं निशाभोज्यं, न कुर्वे कारयामि नो ॥१०९॥ अध्वश्रान्तैः क्षुधाक्रान्तैरेभिरोषसमाकुलैः । भोजनं न कृतं किन्तु, जनापवादलज्जया ॥११०॥ ततः पश्चाद् गृहस्वामी, सञ्जाते त्वर्धरात्रिके । स्वकुटुम्बसमायुक्तो, भोजनं हि चकार सः ॥११॥ दत्त्वा र प्राघूर्णकादीनां, वरपल्ल्यंकतल्पकान् । ते सर्वेऽपि यथास्थानं, सुषुवुः स्वापहेतवे ॥११२॥ अथ गृहकुटुम्बस्य, जाते निद्राभरे तदा । प्रससृषुः विषवेगास्तरंगा इव नीरघेः ॥११३॥ विषघर्मितसर्वाङ्ग, विमुक्तकर्मचेष्टकं । मूर्च्छया छन्नजीवं तद्, बभूव मृतसोदरम् ॥११४॥ प्रभातसमये जाते, 88
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy