SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रीअगडदत्त चरित्रं ॥१५॥ सोऽधुना किं न दृश्यते ? ॥२७७॥ सा प्रोचे स्वकरस्थस्य, वढेर्दीप्तस्य वायुना ॥ आलोक इह सङ्कान्तो, दृष्टो भावी प्रिय ! त्वया 0 O॥२७८॥ ततः प्रियायै दत्त्वासिं, निधाय भुवि जानुनी ॥ धमत्यधोमुखो धूम-ध्वजं यावनृपाङ्गजः ॥२७९॥ तावत्तस्याः करात्कोश-0 विहीनोऽसिस्तदग्रतः ॥ पपात गुरुनिर्घातो, विद्युद्दण्डो इवाम्बुदात् ॥२८०॥ कृपाणः कोशहीनोऽय-मपतद्भूतले कुतः ? ॥ सम्भ्रान्तेनाऽथ 7 तेनैव-मपृच्छयत नितम्बिनी ॥२८१॥ सम्मोहव्याकुलं चेतः, साम्प्रतं मेऽभवद्भृशम् ॥ ततोऽयं न्यपतत्पाणेः,कृपाण इति साऽब्रवीत् ॥२८॥ ततो ज्वलनमुज्ज्वाल्य, रात्रिं तत्रातिबाह्य च ॥ प्रातर्जायापती स्वीय-सौधै तौ मुदीतौ गतौ ॥२८३॥ वृत्तान्तं तं च बन्धूना-मूचतुः ॥१५॥ खेदहर्षदम् ।। सुखं चाभजतां नित्यं, पञ्चगोचरगोचरम् ।।२८४॥ अन्यदा भूपभूर्वाह-वाहनार्थ बहिर्गतः ।। निन्येऽरण्येऽपहृत्याशु, वक्रशिक्षितवाजिना ॥२८५॥ तत्र चायं भ्रमन्नेक-मद्राक्षीचैत्यमुत्तमम् ॥ किमिहाद्भुतवीक्षार्थ, सिद्धसद्माऽऽगतं दिवः ॥२८६॥ चैत्यस्य तस्य पार्श्वे च, कल्पद्रुरिव जङ्गमः ॥ चतुर्ज्ञानधरः साम्य-सुदारसमहोदधिः ॥२८७।। ब्रतिव्रातैः परिवृतः, पुरन्दर इवामरैः ॥ आश्रयः श्रेयसां श्रेष्ठ-रत्नानामिव रोहणः ॥२८८॥ भासमानो गुरुर्गुणै-महोभिरिव भास्करः ॥ जितेन्द्रियत्वरूपाभ्यां, कलाकेलिकलां हरन् ॥२८९॥ चारणश्रमणस्तेन, नयनानन्दचन्द्रमाः ॥ अदर्शि साहसगति-र्नाम्ना धाम्ना रविं जयन् ॥२९०॥ [ चतुर्भिःकलापकम् ] ततः प्रणम्य तं भक्त्या, प्राप्ताशीरुपविश्य च ॥ शुश्राव भूपभूधर्म-देशनां क्लेशनाशिनीम् ॥२९१॥ तत्र च प्रेक्ष्यपुरुषान्, पञ्च चारित्रकाङ्गिणः ॥ कुमारोऽवसरं प्राप्य, पप्रच्छेति कृताञ्जलिः ॥२९२॥ रूपलावण्यतारुण्य-पुण्याः पञ्च नरा अमी ॥ स्वामिन् ! दीक्षां जिधृक्षन्ति, कुतो हेतोस्त्वदन्तिके ? ॥२९३॥ गुरुर्जगाद चमरी-सञ्ज्ञा र पल्लीह विद्यते ॥ धरणीधरनामासी-गिल्लेशस्तत्र दुर्धरः ॥२९४॥ अन्यदा नृपभूः कवि-दागात्तद्भुवि सैन्ययुक् ॥ सेनामनाशयत्तस्य, भिल्लेशो भिल्लवृन्दयुक् ॥२९५॥ नाशिते भिल्लचक्रे च, कुमारेण तरस्विना ॥ स्तेनेशस्तेन युयुधे, न त्वेकोप्यजयत्परम् ॥२९६॥ ततः कुमारः स्वां नारी, पुरश्चक्रे मनोरमाम् । तां च प्रेक्ष्य क्षुब्धचित्तं, सोऽवधीद्भिल्लभूपतिम् ॥२९७।। कुमारे च गते पञ्च, सोदराः शबरप्रभोः । तदाययुर्विपत्रं १ अग्निम् । २ भार्या । ३ दम्पती । ४ पञ्चेन्द्रिपसम्बन्धि । ५ अश्ववाहनार्थम् । ६ कामदेवकलाम् । ७ बलवता । ८ भिल्लस्वामिनः ।
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy