SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीअगडदत्त चरित्रं ॥१४॥ ॥१४॥ 8888888888 [त्रिभिर्विशेषकम् ] तदा च रन्तुमुद्यानं, पार्थिवः पौरसंयुतः ॥ ययौ कृताह्वानमिव, वातोद्भूतद्रुपल्लवैः ॥२५७।। समं मदनमञ्जर्या, तत्रागाद्भूपभूरपि ॥ सविस्मयं सकामं च, पौरदारैर्निरीक्षितः ॥२५८॥ दोलन्दोलनपानीय-क्रीडापुष्पोचयादीभिः ॥ स तत्र कान्तया साकं, रेमे हरिरिव श्रिया ॥२५९॥ रामं रामं यथाकामं, विनोदैर्विविधैरथ ॥ अपराह्ने पुराधीशः समं पौरैः पुरे ययौ ॥२६०॥ रतिप्रियः कुमारस्तु, विसृष्टान्यपरिच्छदः ॥ प्रियाद्वितीयः सुचिरं रत्वा यावत्पुरे ब्रजेत् ॥२६१।। तावत्प्राणप्रिया तस्य, दष्टा दुष्टेन भोगिना ॥ उत्सङ्गे न्यपतत्पत्युर्दष्टाहमिति वादिनी ॥२६२॥ ततो मन्त्रादिभिर्याव-त्तां चिकित्सति भूपभः । तावत्सा गरलव्यापा-न्मूर्छिताऽभूदचेतना ॥२६३॥ ततो विपन्नां तां ज्ञात्वा, कुमारो मोहमोहितः । रुरोद रोदसीकुक्षिम्भरिभिः परिदेवनैः ॥२६४।। दध्यौ चैवं विनामुष्याः, कथं जीविष्यते मया n ॥ वल्लभानां वियोगो हि, वढेरप्यतिरिच्यते ॥२६५॥ तदवश्यं प्रवेष्टव्यं, मया वह्नौ सहानया । स्वल्पा हि सह्यते पीडा, भूरिपीडापहा m बुधैः ॥२६६।। इति ध्यात्वा चितां कृत्वा, तत्र कान्तां निधाय च ॥ प्रविविक्षुः स्वयं याव-ज्ज्वलयामास सोऽनलम् ।।२६७।। तावत्तत्राजग्मतुर्दी, देवाद्विद्याधरोत्तमौ ॥ इत्युचतुश्च तं सद्य-स्तदुःखं वीक्ष्य दुःखितौ ॥२६८॥ हुताशे होतुमात्मानं, कुतो हेतोस्त्वमीहसे ? ॥ न हीष्टं विद्यते किञ्चित्, प्राणिनां प्राणितोदृते ॥२६९।। कुमारः स्माह कान्ता मे, विपन्ना पन्नगादियम्, । विना चैनां न शक्नोमि, जीवितुं तच्छ्रयेऽनलम् ॥२७०॥ जीवयावो जीतिशां, तव तन्मा मृथा वृथा । इत्युक्त्वा मन्त्रितैनीरः, खेचरौ तामसिश्चताम् ॥२७१॥ ततः सा वीतनिद्रेव, र विकसल्लोचना स्वयम् । संवृत्य स्वाङ्गमुत्तस्थौ, कुमारस्य मुदा समम् ॥२७२।। अथापृच्छय कुमारं खे-चरयोर्गतयोस्तयोः ॥ घोरान्धकारनिकरे, जाते च क्षणदाक्षणे ॥२७३॥ पुरमध्येऽधुना गन्तुं, न युक्तमिति चिन्तयन् ॥ सप्रियो भूपभूः प्रत्या-सन्नदेवकुले ययौ ॥२७४॥ [ युग्मम् ] उद्योतायाऽऽनयाम्यग्नि-मित्युदित्वा गतश्च सः ॥ आत्ताग्निः पुनरायाति, यावद्धयायनिजां प्रियाम् ॥२७५।। तावदालोकमद्राक्षी-न्मध्येदेवकुलं स्फुटम् ॥ तत आगत्य साशकं, स कान्तामिति पुष्टवान् ॥२७६॥ आदाय वह्निमहाय, निवृत्तेन मया प्रिये ! दृष्टो महानिहालोकः, १गरलं विषम् । २ मृताम् । ३ विलापैः। ४ ज्वलने । ५ जीवनात् ६ द्विजिह्वात् । ७ रात्रिसमये । ८ प्रकाशम् । ९ झटिति । १ 888888888
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy