________________
सुपात्रदान
मेघनादराज
मदन० कथा
॥ ४ ॥
雏
韓
॥ ४ ॥
96
36
ॐ कर्पूरकस्तूरीप्रभृतिवस्तुजातमिदं देवताधिष्ठितत्वेन दत्ते, मया तु द्वादशवार्षिकं मन्त्रजापसन्तुष्टान्नागेन्द्राल्लब्धं । अस्मात् सर्ववस्तुसम्पन्नावपि जन्मान्तराऽभाग्यवशेन महामांसाशने एव व्यसनं जातं, ततः सम्प्रति मासषट्कादारभ्याप्राप्तमहामांसो भृशं तद्व्यसनार्दित: सुकुमाराङ्गमेनं पुरुषं प्राप्तवान्, भवती चान्तरायं कुरुते स्वयोगक्षेममपश्यन्ती । ततोऽहं महामांसाशनव्यसनाभिभूतया तव कृपया च कपर्दिकाग्र हैण चिन्तामणीरत्नहारणवत् महामांसलोभेन भवत्या निर्वाहार्थमेतत्कच्चोलकरत्नं समर्पितवान्, यातु भवती निजस्थानं, नागेन्द्रप्रसादादेतत्तव सर्वमभीप्सितं पूरयिष्यति, अहमप्येनमास्वाद्य सुहितो भविष्यामि इत्युक्त्वा विरते क्रव्यादे जगाद मदनमञ्जरी-राक्षसपते ! भव्यं कृतं त्वया भविष्यति अतो मम वाच्छितसिद्धिः, अ ॐ परं परीक्ष्य वस्तु ग्राह्यं, काऽत्र लज्जा, यावत्कच्चोलकस्य परीक्षां तव समक्षं किञ्चियाचित्वा करोमि तावत्प्रतीक्षस्व, मा पुरुषमेनं विनाशयेति । ततः 韓 हृष्टः सन् राक्षसोऽप्याह-भद्रे ! कुरु परीक्षां, नहि मदुक्तमन्यथा स्यात् । तदनु मदनमञ्जरी सहर्षं कच्चोलकं करे गृहीत्वा हंहो कच्चोलकाधिष्ठायक! ॐ नागेन्द्रदेव ! देहि मे पतिभिक्षां क्षिप्रमित्यवादीत्, ततश्च रे काञ्जिकविप्रतारितवृद्धमार्जारवत् त्वमनया विचक्षणया छलितोऽसीत्यभिदधता नागेन्द्रेण तद्दम्पतीपुण्यानुभावात् तपोजापादि विनापि प्रत्यक्षीभूतेन कुमारभक्षणाय सज्जीभूतं क्रव्यादं चपेटया हतः पञ्चत्वमापत्पापः । अथ मेघनादकुमारं मदनमञ्जरीं च सन्तुष्टमना नागेद्रोन्यगदत्-भद्रौ ! रौद्रोपसर्गसहनेऽपि द्वादशवार्षिकतपोजापब्रह्मचर्यवनफलाहारप्रभृतिकरणेऽपि 韓 कस्याऽपि पुरुषस्य सर्वकामदं कच्चोलकरत्नमहमर्पयामि, न सर्वेषाम् । तच्च युवयोः पूर्वपुण्यानुभावादयत्नत एव हस्ते प्राप्तं यावज्जीवं ॐ सर्वमनोवाञ्छितप्राप्तिर्भवति, मानुष्येऽपि दिव्यभोगप्राप्तिश्चेत्यभिधाय तिरोधत्त नागराजः । कुमारोऽपि सप्रियः तत्र कच्चोलकमादाय प्राप्तो यत्र ॐॐ निजसैन्यं निद्रामकरोत् । 韓
韓
韓
韓
雏 अथ प्रभाते स तत्कच्चोलकं देवताकरण्डके निधाय प्रतस्थे स्वपुरीं प्रति, प्राप्तश्च कस्मिंश्रिद् ग्रामे, दत्ता आवासा सैनिकैः । यदा मध्याह्नसमये भोजनाय मेघनादः स्वरसवतीगृहासने भोजनमण्डपे याति तदा मदनमञ्जरीद्वयं ददर्श । समानाकाररूपलावण्यवेषक्रियाभाषं तं दृष्ट्वा विस्मितो मेघनादः, ६ हा ! किमेतदिति खिन्नश्च चित्ते, यां यां क्रियां स्वकुलोचितां क्रमाऽऽयातां त्रिर्देवार्चनाद्विरावश्यककरणादिकं सत्या कुरुते स्म, तां तामसत्याऽपि चक्रे,
韓
雏