SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ सुपात्रदान मेघनादराज मदन० कथा ई ३६ श्वशुरमापृच्छ्य स्वनगरी प्रति, आयातश्चक्रमेण तस्यामटयां यत्र स राक्षसो वसति। स्थितश्च सैन्यमावास्य, जातः सन्ध्यासमयः, तदनुश्रान्तत्वेन सुप्तेषु । सर्वसैनिकेषु स्मृत्वा राक्षसकारितां प्रतिज्ञा हा ? मया विमुक्ताया अस्याः कन्याया नवोढायाःका गतिर्भविष्यतीति चिन्तापरो बभूव कुमारः दध्यौ च यद्भवति तद्भवतु परमहं स्वप्रतिज्ञां पूरयिष्यामि, यतः दिग्गजकूर्मकुलाचलफणिपतिविधृताऽपि चलति वसुधाऽसौ । प्रतिपन्नममलमनसा, न चलति पुंसा युगान्तेऽपि ॥१॥ अलसायंतेण वि सज्जणेण, जे अक्खरा समुच्चरिआ । ते पत्थरटंकुकीलियं, न हु अन्नहा हुंति ॥२॥ राज्यं यातु श्रियो यान्तु, यान्तु प्राणा विनश्वराः। या मया स्वयमेवोक्ता, सा वाग् मा यातु जातुचित्॥३॥ इति विमृश्य केनाऽप्यज्ञातः शनैः शनैः राक्षसभवनं प्रति प्रतस्थे, प्राप्तश्च तद् भवनं । कन्याऽपि रहोवृत्त्या तदनुगामिनी जाता। प्राह कुमारः - भो राक्षस ! स एवाहं प्रतिज्ञापाशबद्धः समायातोऽस्मि, यथाभिलाषं प्रवर्तस्वेत्यभिधाय तस्थौ तस्य पुरः। राक्षसोऽपि तं निरीक्ष्यं यावत्तं भक्षणाय 1 १६ कर्तिकया विनाशयति, तावता तस्य पृष्ठिलग्ना तत्रायाता मदनमञ्जरी मा मेति जल्पन्ती अन्तरा तस्थौ । राक्षसो जगौ-भद्रे ! का त्वं केन वा हेतुना मद्भक्ष्यभूतं एनं पुरुषं रक्षसि, साऽभाषिष्ट-हे राक्षसेश्वर ! मम प्राणेशोऽयमिति मां भक्षय मुश्चैनं राजाधिराजं, ततो राक्षसोऽवोचत्-भद्रे ! याहि दूरं, स्त्रीणां वधो अस्माकमपि न युक्त इति । मदनमञ्जरी जगाद-सत्यं परमहमस्मिन् हते क्व यामि, किं वा करवाणि, दुर्जनस्योभयलोकविनाशवत् पितृकुले ३६ श्वशुरकुलेऽपि मम न स्थितिः, तथासौ राक्षसी पतिरनया भक्षितः इति कलङ्कश्च मे स्यात् अतो मामेव भक्षय, यत: 3g भत्ता महिलाण गइ भत्ता सरणं च जीवियं भत्ता। भत्ताविरहा य दुक्खा विसणसहस्साई पावेई॥१॥ is तथा जीवन्त्या मम भर्तारं विना योगक्षेमयुक्तिरपि दुर्घटा, हंत ! का गतिरिदानीं ममेति तारंतारं रुरोद मदनमञ्जरी। तच्छ्रुत्वा भवनमध्ये गत्वा ६ मणिमयकच्चोलकमेकं समानीय तस्या आयद्राक्षस:जगाद च भद्रे ! महामांसं एकं विना सर्व मनसा वाञ्छितं धनधान्यमणिकनकनानाविधांशुक-३६
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy