SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ॥११॥ 36 . आसीत् श्रीसूर्यपुरे एको भारवाही भीमनामा वणिक् सौगन्धिकः, सदा पोट्टलकं वहन् स तैलक्षिप्रचटेन भोजनमेकवेलामेव कुर्वाणो धनसश्चयाय ३६ चैकेनैवस्थूलवस्त्रेण वर्षपञ्चकं निर्वाहमाणो वसति स्म, सधर्म स्वप्नेऽपि न विन्दते स्म। देवगुरूनपिनाश्रौषीच्च, पर्वदिनान्यपिनाऽज्ञासीत्। स्वजनवर्गेण । सुपात्रदान च सह कदापि व्ययभीरुतया नामिलत्, नागच्छद्देवताभवने केवलमर्थचिन्तापरो दैवगत्या द्रम्मलक्षमुपार्जयत् । तस्य चैकः पुत्रः सञ्जातः स्वसममेघनादराज ३६ प्रकृतित्वात्पूर्वजानेष उद्धरिष्यतीति मुमुदे । अथ चान्त्यसमये हे वत्स ! मया भारवाहिना एतावद्रव्यमर्जितं, प्रत्यासन्नमृत्युनोच्यते वत्स ! त्वमपि मदन० कथा मवृत्तिमाचरन् द्रम्मलक्षमेतद्वर्धनहेतोस्स्थापयित्वा स्वोपार्जितेन योगक्षेमं कुर्वीथाः। मृते पितरि तेनापि भारवाहिना द्रम्मलक्षमर्जितमत्यासन्नमृतिना " ॥११॥ च पुत्रस्य तथैव शिक्षा दत्ता । ततस्तत्राऽपि तथैव भारवाही पूर्वजेभ्योऽपि द्विगुणकार्पण्यस्तथैव लक्षमर्जयामास, लक्षत्रयमपि च निधानीचकार, पञ्चत्वमापच्च । तस्य पुत्रो धनराजनामा सर्वेभ्योऽप्यतिशयकार्पण्यनैपुण्यः सञ्जातस्तथैव कुरुते स्म तस्य भार्या धन्याऽभिधा स्वभावत उदारा धर्मशीला ६च आहः अथैकदाऽजल्पदनल्पदक्षा, धन्या प्रिये साऽवसरं समीक्ष्य । भारं वहंस्त्वं दिवसं च रात्रिं, न वेत्सि लोभातिचित्तवृत्तिः॥१॥ गृहेऽस्ति नौ पूर्वजसञ्चितोऽर्थः, त्वयाऽपि भूयान् समुपार्जितं स्वम् । कष्टं किमर्थं क्रियते न कोऽपि भोगे च पुण्येऽपि च न प्रवृत्तिः ॥२॥ गताः सतृष्णा द्रविणं विमुच्य, त्वत्पूर्वजास्तैः किमसाधि कार्यम् । मार्ग तदीयं त्वमपीह याता, धिग्जीवितं धिग्विभवं तवामुं ॥३॥ किं श्यामता ते वदनेऽद्य बह्वी, श्वासान्प्रलम्बान् किमु मुश्चसे च।
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy