SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ स्कंदका चरित्रं ॥८॥ ॥८॥ तस्याः पुरत एव प्रा-गुद्विग्नमनसः स तु ॥ वज्रवन्न्यपतत् पाणी, तया स द्रुतमाददे ॥७८॥ सा प्राहायं कुतो धर्म-ध्वजो बंधोः समागतः ॥ महत्तेनैव सद्रत्न-कंबलेनास्ति वेष्टितः ॥७९॥ लोहितेनैष लिप्तः किं, दिवोऽत्र पतितःकथं ॥ मार्गयते स्म सा शुद्धिं, ततः सूरेः समंततः ॥८॥ तस्याश्रौषीदियं प्रेष्य-मुखातूर्णमुपद्रवं ॥ कुट्टयंती निजं वक्षो, मूछ सागाच्च दुःखतः ॥८॥ मूर्छाया विगमे भूमी-तले विलुठति स्म सा ॥ रुदंती निःश्वसंती च, सगद्गदमवग् नृपं ॥८२॥ कथमाचीर्णमाः पाप, घोरं कर्मेदृशं त्वया ॥ यद्दताः साधवः शुद्धा, मारणाय पुरोधसः ॥८३॥ भूपेनोक्ते रात्रिवृत्ते, जगौ राज्ञी ततो हहा ॥ जिनेंद्रधर्म द्विष्टेन, नरेंद्रच्छलितो भवान् ॥८॥ जानीहि कपटं सर्व-मिदमेतेन निर्मितं ॥ सुसाधुषु स्वभावेन, मात्सर्यं बिभ्रता सदा ॥८५॥ पित्रा प्रदीयमानं स्वं, राज्यं त्यक्त्वा जवेन यः ॥ जग्राह दीक्षां त्वद्राज्यं, स कथं भूप लास्यति ॥८६॥ धिग् धिग् ते शून्यचित्तत्वं, धिग् धिग् दुर्बलकर्णतां । हा क्रूरादेशदानेन, मुनयो मारितास्त्वया ॥८७॥ किं नाम गृहीतं तस्य, पापिष्ठस्य पुरोधसः ॥ अग्निहोत्रे त्वदने यो, दहति स्म दयागुणान् ॥८॥ यद्भाव्यं कार्य तज्जातं, बहु किं कथ्यते नृप ॥ जानीहि ते सराष्ट्रस्या-गादासत्रः क्षयः खलु ॥८॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy