________________
स्कंदका चरित्रं
॥९॥
बंधोः श्रीस्कंदकस्याद्य, वधं साधोर्निशम्य यत् ॥ पुरंदरयशा धिग् धिग्, जीवेत्तिष्ठेच्च धामनि ॥१०॥ शोचंतीमिति तां राज्ञी-मुत्क्षिप्याईन्मतामरी ॥ श्रीसुव्रतजिनेंद्रस्य, पार्थे क्षिप्रं मुमोच च ॥९१॥ रिक्तचित्ता सा राज्ञी, प्राब्राजीदर्हतोऽतिके ॥ निर्वेदस्तु सतां हि स्यात्, केवलं भवमुक्तये ॥१२॥ स्कंदकस्तनिदानेनो-त्पन्नोऽग्निकुमरे पुनः ॥ सर्वपर्याप्तिसंपूर्णः, स मुहुर्तातरेऽभवत् ॥९३॥ पल्यंकादुत्थितो दिव्या-दवधिज्ञानतो निजं ॥ दृष्ट्वा पूर्वभवं तीव्र-क्रोधाक्रांतोऽभवत्सुरः ॥१४॥ कल्पांताग्निरिवात्यंतं, ज्वलन् कोपाग्निनाधिकं ॥ क्षिप्रमागत्य खेंगार-वृष्टिं चक्रे सुरोऽब्दवत् ॥९॥ भस्मीबभूव भूजानिः, सदेशस्तेन वह्मिना ।। यतोऽधमकुसंसर्गा-न्महतामप्यहो क्षयः ॥९६॥ वराकः पालकः सोऽगा-ज्ज्वलित्वा नारकक्षितौ ।। स्युः पापवृत्तयो जीवाः स्वस्यान्येषां विपत्तये ॥१७॥ एवं यथा शांतिधरर्बभूवे, विपद्यहो स्कंदकसूरिशिष्यैः॥ अन्यैस्तथा साधुवरैस्तु भाव्यं, स्पृहालुभिः
मोक्षसुखानि सम्यग् ॥९८॥
॥९॥
॥ इति श्रीस्कंदकाचार्यचरित्रं समाप्त ॥ श्रीरस्तु॥