SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पालगोपाल कथा 11 99 11 अधारक्षे नृपस्याग्रे, वृत्तान्ते विनिवेदिते । तेनापि च निजं सैन्यं, प्रेषितं, तद्बधेच्छया ||१९९|| ज्ञात्वा सैन्यं समायान्तं, पालो गेहाद्विनिर्गतः । सव्यापसव्यतूणीर धारी कोदण्डदण्डभृत् ॥ २००॥ धाराधराम्बुधारावत्, स्फारास्तद्वाणधोरणीः । प्रेक्ष्य भीताः प्रणेशुस्ते, कोद्रे राजहंसा रणाङ्गणात् || २०१|| ज्ञात्वा भग्नं निजं सैन्यं, महीपालः समागत: । द्दष्ट्वा तं प्रत्यभिज्ञाय, जहर्ष प्रणनाम च ॥ २०२ ॥ पालः सर्वं स्ववृत्तान्तं, गोपालाय न्यवेदयत् । सङ्गमं च तयोर्ज्ञात्वा, हृष्टा सौभाग्यमञ्जरी || २०३ || अथ प्रविविशुः सर्वे पुरे पौरैः कृतोत्सवाः । गृहीत्वा न द्रविणं बद्धो, धनदत्तोऽपि भूभुजा || २०४ || पालेन मोचितो देशा - निरवासि च भूभुजा । मृत्वागानरके सौख्यं, कुतः पापात्मनां भवेत् ? ॥ 99 ॥ * ॥ २०५ ॥ न दीयमानमप्यैच्छ-द्राज्यं पालः स्वबन्धुना । जगौ च तातपादानां, सैव राज्यं ममोचितम् ॥ २०६ ॥ कियत्यपि गते काले तावसंख्यबलान्वितौ ।। प्रस्थितौ ताम्रलिप्तीतः श्रीविशालापुरीं प्रति ।। २०७|| देशसन्धिं समासाद्य तत्र सैन्यं निवेश्य च । वृत्तान्तो ज्ञापितः राष्ट्र स्वीयो, विशालायां स्वमन्त्रिणे || २०८ || हृष्टस्तावागतौ ज्ञात्वा, मन्त्री भूपं जगाविति । देव ! त्वद्देशसीमानं, प्राप्तं भूरि द्विषां बलम् ॥ २०९ ॥ जरया जर्जरीभूत- तनुर्योध्धुमशक्नुवन् । युद्धधुर्यसुतध्वंस - कारिणं स्वं शुशोच सः || २१०|| मन्त्री प्राह महीनाथ !, विषादेन कृतं यतः । गतं मृतं विनष्टं च नैव शोच्यं विचक्षणः || २११ || युद्धाय त्वर्यतां वीर !, धीरतामवलम्ब्यताम् । इत्युक्ते धैर्यवान् भूपः, ससैन्यः प्राचलद्युधे ।। २१२ ।। चकार च महाघोरं वीरसंहारणं रणम् । वैरिनाशीरवीराश्च नष्टास्तद्वाणपीडिताः ॥ २१३ || इतश्व पालगोपालौ, भग्नानालोक्य सैनिकान् । प्रविष्टौ भूपसैन्यान्त वर्षन्तौ बाणधोरणीम् || २१४ || भूपसैन्ये तदा भग्ने, कुमाराभ्यां क्षणादपि । किं कर्त्तव्यतया व्यग्रो ऽभवद् भूपो बलोज्झितः ।। २१५ ।। इतश्वावसरे पाल - गोपालौ पितरं निजम् । जित्वा प्रणेमतुर्भक्त्या, तौ विनीतशिरोमणी ।।। २१६ ।। किमेतदिति भूपेन, पृष्टे मन्त्री जगौ तयोः । वृत्तान्तमादितः सर्वं हृष्टस्तुष्टाव तं नृपः ॥ २१७ || उज्जयिन्यां समायाताः सर्वे भूपादयस्ततः । मातुः पदाम्बुजे भृङ्ग-भूयं भेजे सुतद्वयम् ।।२१८|| इतश्च तत्पुरोद्याने, मुनिर्ज्ञानी समागतः । सपुत्रो नृपतिर्नन्तुं ययौ भक्तििवशंवदः ।।२१९॥ श्रुत्वा तद्देशनां
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy